अनु + चक् - चकँ - तृप्तौ भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
अनुचकते
अनुचक्यते
अनुचेके
अनुचेके
अनुचकिता
अनुचकिता
अनुचकिष्यते
अनुचकिष्यते
अनुचकताम्
अनुचक्यताम्
अन्वचकत
अन्वचक्यत
अनुचकेत
अनुचक्येत
अनुचकिषीष्ट
अनुचकिषीष्ट
अन्वचकिष्ट
अन्वचाकि
अन्वचकिष्यत
अन्वचकिष्यत
प्रथम  द्विवचनम्
अनुचकेते
अनुचक्येते
अनुचेकाते
अनुचेकाते
अनुचकितारौ
अनुचकितारौ
अनुचकिष्येते
अनुचकिष्येते
अनुचकेताम्
अनुचक्येताम्
अन्वचकेताम्
अन्वचक्येताम्
अनुचकेयाताम्
अनुचक्येयाताम्
अनुचकिषीयास्ताम्
अनुचकिषीयास्ताम्
अन्वचकिषाताम्
अन्वचकिषाताम्
अन्वचकिष्येताम्
अन्वचकिष्येताम्
प्रथम  बहुवचनम्
अनुचकन्ते
अनुचक्यन्ते
अनुचेकिरे
अनुचेकिरे
अनुचकितारः
अनुचकितारः
अनुचकिष्यन्ते
अनुचकिष्यन्ते
अनुचकन्ताम्
अनुचक्यन्ताम्
अन्वचकन्त
अन्वचक्यन्त
अनुचकेरन्
अनुचक्येरन्
अनुचकिषीरन्
अनुचकिषीरन्
अन्वचकिषत
अन्वचकिषत
अन्वचकिष्यन्त
अन्वचकिष्यन्त
मध्यम  एकवचनम्
अनुचकसे
अनुचक्यसे
अनुचेकिषे
अनुचेकिषे
अनुचकितासे
अनुचकितासे
अनुचकिष्यसे
अनुचकिष्यसे
अनुचकस्व
अनुचक्यस्व
अन्वचकथाः
अन्वचक्यथाः
अनुचकेथाः
अनुचक्येथाः
अनुचकिषीष्ठाः
अनुचकिषीष्ठाः
अन्वचकिष्ठाः
अन्वचकिष्ठाः
अन्वचकिष्यथाः
अन्वचकिष्यथाः
मध्यम  द्विवचनम्
अनुचकेथे
अनुचक्येथे
अनुचेकाथे
अनुचेकाथे
अनुचकितासाथे
अनुचकितासाथे
अनुचकिष्येथे
अनुचकिष्येथे
अनुचकेथाम्
अनुचक्येथाम्
अन्वचकेथाम्
अन्वचक्येथाम्
अनुचकेयाथाम्
अनुचक्येयाथाम्
अनुचकिषीयास्थाम्
अनुचकिषीयास्थाम्
अन्वचकिषाथाम्
अन्वचकिषाथाम्
अन्वचकिष्येथाम्
अन्वचकिष्येथाम्
मध्यम  बहुवचनम्
अनुचकध्वे
अनुचक्यध्वे
अनुचेकिध्वे
अनुचेकिध्वे
अनुचकिताध्वे
अनुचकिताध्वे
अनुचकिष्यध्वे
अनुचकिष्यध्वे
अनुचकध्वम्
अनुचक्यध्वम्
अन्वचकध्वम्
अन्वचक्यध्वम्
अनुचकेध्वम्
अनुचक्येध्वम्
अनुचकिषीध्वम्
अनुचकिषीध्वम्
अन्वचकिढ्वम्
अन्वचकिढ्वम्
अन्वचकिष्यध्वम्
अन्वचकिष्यध्वम्
उत्तम  एकवचनम्
अनुचके
अनुचक्ये
अनुचेके
अनुचेके
अनुचकिताहे
अनुचकिताहे
अनुचकिष्ये
अनुचकिष्ये
अनुचकै
अनुचक्यै
अन्वचके
अन्वचक्ये
अनुचकेय
अनुचक्येय
अनुचकिषीय
अनुचकिषीय
अन्वचकिषि
अन्वचकिषि
अन्वचकिष्ये
अन्वचकिष्ये
उत्तम  द्विवचनम्
अनुचकावहे
अनुचक्यावहे
अनुचेकिवहे
अनुचेकिवहे
अनुचकितास्वहे
अनुचकितास्वहे
अनुचकिष्यावहे
अनुचकिष्यावहे
अनुचकावहै
अनुचक्यावहै
अन्वचकावहि
अन्वचक्यावहि
अनुचकेवहि
अनुचक्येवहि
अनुचकिषीवहि
अनुचकिषीवहि
अन्वचकिष्वहि
अन्वचकिष्वहि
अन्वचकिष्यावहि
अन्वचकिष्यावहि
उत्तम  बहुवचनम्
अनुचकामहे
अनुचक्यामहे
अनुचेकिमहे
अनुचेकिमहे
अनुचकितास्महे
अनुचकितास्महे
अनुचकिष्यामहे
अनुचकिष्यामहे
अनुचकामहै
अनुचक्यामहै
अन्वचकामहि
अन्वचक्यामहि
अनुचकेमहि
अनुचक्येमहि
अनुचकिषीमहि
अनुचकिषीमहि
अन्वचकिष्महि
अन्वचकिष्महि
अन्वचकिष्यामहि
अन्वचकिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
प्रथमा  द्विवचनम्
अन्वचकिष्येताम्
अन्वचकिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
मध्यम पुरुषः  द्विवचनम्
अन्वचकिष्येथाम्
अन्वचकिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अन्वचकिष्यध्वम्
अन्वचकिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्