अनु + कुक् - कुकँ - आदाने भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
अनुकोकते
अनुकुक्यते
अनुचुकुके
अनुचुकुके
अनुकोकिता
अनुकोकिता
अनुकोकिष्यते
अनुकोकिष्यते
अनुकोकताम्
अनुकुक्यताम्
अन्वकोकत
अन्वकुक्यत
अनुकोकेत
अनुकुक्येत
अनुकोकिषीष्ट
अनुकोकिषीष्ट
अन्वकोकिष्ट
अन्वकोकि
अन्वकोकिष्यत
अन्वकोकिष्यत
प्रथम  द्विवचनम्
अनुकोकेते
अनुकुक्येते
अनुचुकुकाते
अनुचुकुकाते
अनुकोकितारौ
अनुकोकितारौ
अनुकोकिष्येते
अनुकोकिष्येते
अनुकोकेताम्
अनुकुक्येताम्
अन्वकोकेताम्
अन्वकुक्येताम्
अनुकोकेयाताम्
अनुकुक्येयाताम्
अनुकोकिषीयास्ताम्
अनुकोकिषीयास्ताम्
अन्वकोकिषाताम्
अन्वकोकिषाताम्
अन्वकोकिष्येताम्
अन्वकोकिष्येताम्
प्रथम  बहुवचनम्
अनुकोकन्ते
अनुकुक्यन्ते
अनुचुकुकिरे
अनुचुकुकिरे
अनुकोकितारः
अनुकोकितारः
अनुकोकिष्यन्ते
अनुकोकिष्यन्ते
अनुकोकन्ताम्
अनुकुक्यन्ताम्
अन्वकोकन्त
अन्वकुक्यन्त
अनुकोकेरन्
अनुकुक्येरन्
अनुकोकिषीरन्
अनुकोकिषीरन्
अन्वकोकिषत
अन्वकोकिषत
अन्वकोकिष्यन्त
अन्वकोकिष्यन्त
मध्यम  एकवचनम्
अनुकोकसे
अनुकुक्यसे
अनुचुकुकिषे
अनुचुकुकिषे
अनुकोकितासे
अनुकोकितासे
अनुकोकिष्यसे
अनुकोकिष्यसे
अनुकोकस्व
अनुकुक्यस्व
अन्वकोकथाः
अन्वकुक्यथाः
अनुकोकेथाः
अनुकुक्येथाः
अनुकोकिषीष्ठाः
अनुकोकिषीष्ठाः
अन्वकोकिष्ठाः
अन्वकोकिष्ठाः
अन्वकोकिष्यथाः
अन्वकोकिष्यथाः
मध्यम  द्विवचनम्
अनुकोकेथे
अनुकुक्येथे
अनुचुकुकाथे
अनुचुकुकाथे
अनुकोकितासाथे
अनुकोकितासाथे
अनुकोकिष्येथे
अनुकोकिष्येथे
अनुकोकेथाम्
अनुकुक्येथाम्
अन्वकोकेथाम्
अन्वकुक्येथाम्
अनुकोकेयाथाम्
अनुकुक्येयाथाम्
अनुकोकिषीयास्थाम्
अनुकोकिषीयास्थाम्
अन्वकोकिषाथाम्
अन्वकोकिषाथाम्
अन्वकोकिष्येथाम्
अन्वकोकिष्येथाम्
मध्यम  बहुवचनम्
अनुकोकध्वे
अनुकुक्यध्वे
अनुचुकुकिध्वे
अनुचुकुकिध्वे
अनुकोकिताध्वे
अनुकोकिताध्वे
अनुकोकिष्यध्वे
अनुकोकिष्यध्वे
अनुकोकध्वम्
अनुकुक्यध्वम्
अन्वकोकध्वम्
अन्वकुक्यध्वम्
अनुकोकेध्वम्
अनुकुक्येध्वम्
अनुकोकिषीध्वम्
अनुकोकिषीध्वम्
अन्वकोकिढ्वम्
अन्वकोकिढ्वम्
अन्वकोकिष्यध्वम्
अन्वकोकिष्यध्वम्
उत्तम  एकवचनम्
अनुकोके
अनुकुक्ये
अनुचुकुके
अनुचुकुके
अनुकोकिताहे
अनुकोकिताहे
अनुकोकिष्ये
अनुकोकिष्ये
अनुकोकै
अनुकुक्यै
अन्वकोके
अन्वकुक्ये
अनुकोकेय
अनुकुक्येय
अनुकोकिषीय
अनुकोकिषीय
अन्वकोकिषि
अन्वकोकिषि
अन्वकोकिष्ये
अन्वकोकिष्ये
उत्तम  द्विवचनम्
अनुकोकावहे
अनुकुक्यावहे
अनुचुकुकिवहे
अनुचुकुकिवहे
अनुकोकितास्वहे
अनुकोकितास्वहे
अनुकोकिष्यावहे
अनुकोकिष्यावहे
अनुकोकावहै
अनुकुक्यावहै
अन्वकोकावहि
अन्वकुक्यावहि
अनुकोकेवहि
अनुकुक्येवहि
अनुकोकिषीवहि
अनुकोकिषीवहि
अन्वकोकिष्वहि
अन्वकोकिष्वहि
अन्वकोकिष्यावहि
अन्वकोकिष्यावहि
उत्तम  बहुवचनम्
अनुकोकामहे
अनुकुक्यामहे
अनुचुकुकिमहे
अनुचुकुकिमहे
अनुकोकितास्महे
अनुकोकितास्महे
अनुकोकिष्यामहे
अनुकोकिष्यामहे
अनुकोकामहै
अनुकुक्यामहै
अन्वकोकामहि
अन्वकुक्यामहि
अनुकोकेमहि
अनुकुक्येमहि
अनुकोकिषीमहि
अनुकोकिषीमहि
अन्वकोकिष्महि
अन्वकोकिष्महि
अन्वकोकिष्यामहि
अन्वकोकिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
प्रथमा  द्विवचनम्
अन्वकोकिष्येताम्
अन्वकोकिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
मध्यम पुरुषः  द्विवचनम्
अन्वकोकिष्येथाम्
अन्वकोकिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अन्वकोकिष्यध्वम्
अन्वकोकिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्