अनु + ईख् - ईखँ - गत्यर्थः भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
अन्वीखति
अन्वीख्यते
अन्वीखाञ्चकार / अन्वीखांचकार / अन्वीखाम्बभूव / अन्वीखांबभूव / अन्वीखामास
अन्वीखाञ्चक्रे / अन्वीखांचक्रे / अन्वीखाम्बभूवे / अन्वीखांबभूवे / अन्वीखामाहे
अन्वीखिता
अन्वीखिता
अन्वीखिष्यति
अन्वीखिष्यते
अन्वीखतात् / अन्वीखताद् / अन्वीखतु
अन्वीख्यताम्
अन्वैखत् / अन्वैखद्
अन्वैख्यत
अन्वीखेत् / अन्वीखेद्
अन्वीख्येत
अन्वीख्यात् / अन्वीख्याद्
अन्वीखिषीष्ट
अन्वैखीत् / अन्वैखीद्
अन्वैखि
अन्वैखिष्यत् / अन्वैखिष्यद्
अन्वैखिष्यत
प्रथम  द्विवचनम्
अन्वीखतः
अन्वीख्येते
अन्वीखाञ्चक्रतुः / अन्वीखांचक्रतुः / अन्वीखाम्बभूवतुः / अन्वीखांबभूवतुः / अन्वीखामासतुः
अन्वीखाञ्चक्राते / अन्वीखांचक्राते / अन्वीखाम्बभूवाते / अन्वीखांबभूवाते / अन्वीखामासाते
अन्वीखितारौ
अन्वीखितारौ
अन्वीखिष्यतः
अन्वीखिष्येते
अन्वीखताम्
अन्वीख्येताम्
अन्वैखताम्
अन्वैख्येताम्
अन्वीखेताम्
अन्वीख्येयाताम्
अन्वीख्यास्ताम्
अन्वीखिषीयास्ताम्
अन्वैखिष्टाम्
अन्वैखिषाताम्
अन्वैखिष्यताम्
अन्वैखिष्येताम्
प्रथम  बहुवचनम्
अन्वीखन्ति
अन्वीख्यन्ते
अन्वीखाञ्चक्रुः / अन्वीखांचक्रुः / अन्वीखाम्बभूवुः / अन्वीखांबभूवुः / अन्वीखामासुः
अन्वीखाञ्चक्रिरे / अन्वीखांचक्रिरे / अन्वीखाम्बभूविरे / अन्वीखांबभूविरे / अन्वीखामासिरे
अन्वीखितारः
अन्वीखितारः
अन्वीखिष्यन्ति
अन्वीखिष्यन्ते
अन्वीखन्तु
अन्वीख्यन्ताम्
अन्वैखन्
अन्वैख्यन्त
अन्वीखेयुः
अन्वीख्येरन्
अन्वीख्यासुः
अन्वीखिषीरन्
अन्वैखिषुः
अन्वैखिषत
अन्वैखिष्यन्
अन्वैखिष्यन्त
मध्यम  एकवचनम्
अन्वीखसि
अन्वीख्यसे
अन्वीखाञ्चकर्थ / अन्वीखांचकर्थ / अन्वीखाम्बभूविथ / अन्वीखांबभूविथ / अन्वीखामासिथ
अन्वीखाञ्चकृषे / अन्वीखांचकृषे / अन्वीखाम्बभूविषे / अन्वीखांबभूविषे / अन्वीखामासिषे
अन्वीखितासि
अन्वीखितासे
अन्वीखिष्यसि
अन्वीखिष्यसे
अन्वीखतात् / अन्वीखताद् / अन्वीख
अन्वीख्यस्व
अन्वैखः
अन्वैख्यथाः
अन्वीखेः
अन्वीख्येथाः
अन्वीख्याः
अन्वीखिषीष्ठाः
अन्वैखीः
अन्वैखिष्ठाः
अन्वैखिष्यः
अन्वैखिष्यथाः
मध्यम  द्विवचनम्
अन्वीखथः
अन्वीख्येथे
अन्वीखाञ्चक्रथुः / अन्वीखांचक्रथुः / अन्वीखाम्बभूवथुः / अन्वीखांबभूवथुः / अन्वीखामासथुः
अन्वीखाञ्चक्राथे / अन्वीखांचक्राथे / अन्वीखाम्बभूवाथे / अन्वीखांबभूवाथे / अन्वीखामासाथे
अन्वीखितास्थः
अन्वीखितासाथे
अन्वीखिष्यथः
अन्वीखिष्येथे
अन्वीखतम्
अन्वीख्येथाम्
अन्वैखतम्
अन्वैख्येथाम्
अन्वीखेतम्
अन्वीख्येयाथाम्
अन्वीख्यास्तम्
अन्वीखिषीयास्थाम्
अन्वैखिष्टम्
अन्वैखिषाथाम्
अन्वैखिष्यतम्
अन्वैखिष्येथाम्
मध्यम  बहुवचनम्
अन्वीखथ
अन्वीख्यध्वे
अन्वीखाञ्चक्र / अन्वीखांचक्र / अन्वीखाम्बभूव / अन्वीखांबभूव / अन्वीखामास
अन्वीखाञ्चकृढ्वे / अन्वीखांचकृढ्वे / अन्वीखाम्बभूविध्वे / अन्वीखांबभूविध्वे / अन्वीखाम्बभूविढ्वे / अन्वीखांबभूविढ्वे / अन्वीखामासिध्वे
अन्वीखितास्थ
अन्वीखिताध्वे
अन्वीखिष्यथ
अन्वीखिष्यध्वे
अन्वीखत
अन्वीख्यध्वम्
अन्वैखत
अन्वैख्यध्वम्
अन्वीखेत
अन्वीख्येध्वम्
अन्वीख्यास्त
अन्वीखिषीध्वम्
अन्वैखिष्ट
अन्वैखिढ्वम्
अन्वैखिष्यत
अन्वैखिष्यध्वम्
उत्तम  एकवचनम्
अन्वीखामि
अन्वीख्ये
अन्वीखाञ्चकर / अन्वीखांचकर / अन्वीखाञ्चकार / अन्वीखांचकार / अन्वीखाम्बभूव / अन्वीखांबभूव / अन्वीखामास
अन्वीखाञ्चक्रे / अन्वीखांचक्रे / अन्वीखाम्बभूवे / अन्वीखांबभूवे / अन्वीखामाहे
अन्वीखितास्मि
अन्वीखिताहे
अन्वीखिष्यामि
अन्वीखिष्ये
अन्वीखानि
अन्वीख्यै
अन्वैखम्
अन्वैख्ये
अन्वीखेयम्
अन्वीख्येय
अन्वीख्यासम्
अन्वीखिषीय
अन्वैखिषम्
अन्वैखिषि
अन्वैखिष्यम्
अन्वैखिष्ये
उत्तम  द्विवचनम्
अन्वीखावः
अन्वीख्यावहे
अन्वीखाञ्चकृव / अन्वीखांचकृव / अन्वीखाम्बभूविव / अन्वीखांबभूविव / अन्वीखामासिव
अन्वीखाञ्चकृवहे / अन्वीखांचकृवहे / अन्वीखाम्बभूविवहे / अन्वीखांबभूविवहे / अन्वीखामासिवहे
अन्वीखितास्वः
अन्वीखितास्वहे
अन्वीखिष्यावः
अन्वीखिष्यावहे
अन्वीखाव
अन्वीख्यावहै
अन्वैखाव
अन्वैख्यावहि
अन्वीखेव
अन्वीख्येवहि
अन्वीख्यास्व
अन्वीखिषीवहि
अन्वैखिष्व
अन्वैखिष्वहि
अन्वैखिष्याव
अन्वैखिष्यावहि
उत्तम  बहुवचनम्
अन्वीखामः
अन्वीख्यामहे
अन्वीखाञ्चकृम / अन्वीखांचकृम / अन्वीखाम्बभूविम / अन्वीखांबभूविम / अन्वीखामासिम
अन्वीखाञ्चकृमहे / अन्वीखांचकृमहे / अन्वीखाम्बभूविमहे / अन्वीखांबभूविमहे / अन्वीखामासिमहे
अन्वीखितास्मः
अन्वीखितास्महे
अन्वीखिष्यामः
अन्वीखिष्यामहे
अन्वीखाम
अन्वीख्यामहै
अन्वैखाम
अन्वैख्यामहि
अन्वीखेम
अन्वीख्येमहि
अन्वीख्यास्म
अन्वीखिषीमहि
अन्वैखिष्म
अन्वैखिष्महि
अन्वैखिष्याम
अन्वैखिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
अन्वीखाञ्चकार / अन्वीखांचकार / अन्वीखाम्बभूव / अन्वीखांबभूव / अन्वीखामास
अन्वीखाञ्चक्रे / अन्वीखांचक्रे / अन्वीखाम्बभूवे / अन्वीखांबभूवे / अन्वीखामाहे
अन्वीखतात् / अन्वीखताद् / अन्वीखतु
अन्वैखत् / अन्वैखद्
अन्वीखेत् / अन्वीखेद्
अन्वीख्यात् / अन्वीख्याद्
अन्वैखीत् / अन्वैखीद्
अन्वैखिष्यत् / अन्वैखिष्यद्
प्रथमा  द्विवचनम्
अन्वीखाञ्चक्रतुः / अन्वीखांचक्रतुः / अन्वीखाम्बभूवतुः / अन्वीखांबभूवतुः / अन्वीखामासतुः
अन्वीखाञ्चक्राते / अन्वीखांचक्राते / अन्वीखाम्बभूवाते / अन्वीखांबभूवाते / अन्वीखामासाते
अन्वैखिष्येताम्
प्रथमा  बहुवचनम्
अन्वीखाञ्चक्रुः / अन्वीखांचक्रुः / अन्वीखाम्बभूवुः / अन्वीखांबभूवुः / अन्वीखामासुः
अन्वीखाञ्चक्रिरे / अन्वीखांचक्रिरे / अन्वीखाम्बभूविरे / अन्वीखांबभूविरे / अन्वीखामासिरे
मध्यम पुरुषः  एकवचनम्
अन्वीखाञ्चकर्थ / अन्वीखांचकर्थ / अन्वीखाम्बभूविथ / अन्वीखांबभूविथ / अन्वीखामासिथ
अन्वीखाञ्चकृषे / अन्वीखांचकृषे / अन्वीखाम्बभूविषे / अन्वीखांबभूविषे / अन्वीखामासिषे
अन्वीखतात् / अन्वीखताद् / अन्वीख
मध्यम पुरुषः  द्विवचनम्
अन्वीखाञ्चक्रथुः / अन्वीखांचक्रथुः / अन्वीखाम्बभूवथुः / अन्वीखांबभूवथुः / अन्वीखामासथुः
अन्वीखाञ्चक्राथे / अन्वीखांचक्राथे / अन्वीखाम्बभूवाथे / अन्वीखांबभूवाथे / अन्वीखामासाथे
अन्वैखिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अन्वीखाञ्चक्र / अन्वीखांचक्र / अन्वीखाम्बभूव / अन्वीखांबभूव / अन्वीखामास
अन्वीखाञ्चकृढ्वे / अन्वीखांचकृढ्वे / अन्वीखाम्बभूविध्वे / अन्वीखांबभूविध्वे / अन्वीखाम्बभूविढ्वे / अन्वीखांबभूविढ्वे / अन्वीखामासिध्वे
अन्वैखिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
अन्वीखाञ्चकर / अन्वीखांचकर / अन्वीखाञ्चकार / अन्वीखांचकार / अन्वीखाम्बभूव / अन्वीखांबभूव / अन्वीखामास
अन्वीखाञ्चक्रे / अन्वीखांचक्रे / अन्वीखाम्बभूवे / अन्वीखांबभूवे / अन्वीखामाहे
उत्तम पुरुषः  द्विवचनम्
अन्वीखाञ्चकृव / अन्वीखांचकृव / अन्वीखाम्बभूविव / अन्वीखांबभूविव / अन्वीखामासिव
अन्वीखाञ्चकृवहे / अन्वीखांचकृवहे / अन्वीखाम्बभूविवहे / अन्वीखांबभूविवहे / अन्वीखामासिवहे
उत्तम पुरुषः  बहुवचनम्
अन्वीखाञ्चकृम / अन्वीखांचकृम / अन्वीखाम्बभूविम / अन्वीखांबभूविम / अन्वीखामासिम
अन्वीखाञ्चकृमहे / अन्वीखांचकृमहे / अन्वीखाम्बभूविमहे / अन्वीखांबभूविमहे / अन्वीखामासिमहे