अधि + लख् - लखँ - गत्यर्थः भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
अधिलखति
अधिलख्यते
अधिललाख
अधिलेखे
अधिलखिता
अधिलखिता
अधिलखिष्यति
अधिलखिष्यते
अधिलखतात् / अधिलखताद् / अधिलखतु
अधिलख्यताम्
अध्यलखत् / अध्यलखद्
अध्यलख्यत
अधिलखेत् / अधिलखेद्
अधिलख्येत
अधिलख्यात् / अधिलख्याद्
अधिलखिषीष्ट
अध्यलाखीत् / अध्यलाखीद् / अध्यलखीत् / अध्यलखीद्
अध्यलाखि
अध्यलखिष्यत् / अध्यलखिष्यद्
अध्यलखिष्यत
प्रथम  द्विवचनम्
अधिलखतः
अधिलख्येते
अधिलेखतुः
अधिलेखाते
अधिलखितारौ
अधिलखितारौ
अधिलखिष्यतः
अधिलखिष्येते
अधिलखताम्
अधिलख्येताम्
अध्यलखताम्
अध्यलख्येताम्
अधिलखेताम्
अधिलख्येयाताम्
अधिलख्यास्ताम्
अधिलखिषीयास्ताम्
अध्यलाखिष्टाम् / अध्यलखिष्टाम्
अध्यलखिषाताम्
अध्यलखिष्यताम्
अध्यलखिष्येताम्
प्रथम  बहुवचनम्
अधिलखन्ति
अधिलख्यन्ते
अधिलेखुः
अधिलेखिरे
अधिलखितारः
अधिलखितारः
अधिलखिष्यन्ति
अधिलखिष्यन्ते
अधिलखन्तु
अधिलख्यन्ताम्
अध्यलखन्
अध्यलख्यन्त
अधिलखेयुः
अधिलख्येरन्
अधिलख्यासुः
अधिलखिषीरन्
अध्यलाखिषुः / अध्यलखिषुः
अध्यलखिषत
अध्यलखिष्यन्
अध्यलखिष्यन्त
मध्यम  एकवचनम्
अधिलखसि
अधिलख्यसे
अधिलेखिथ
अधिलेखिषे
अधिलखितासि
अधिलखितासे
अधिलखिष्यसि
अधिलखिष्यसे
अधिलखतात् / अधिलखताद् / अधिलख
अधिलख्यस्व
अध्यलखः
अध्यलख्यथाः
अधिलखेः
अधिलख्येथाः
अधिलख्याः
अधिलखिषीष्ठाः
अध्यलाखीः / अध्यलखीः
अध्यलखिष्ठाः
अध्यलखिष्यः
अध्यलखिष्यथाः
मध्यम  द्विवचनम्
अधिलखथः
अधिलख्येथे
अधिलेखथुः
अधिलेखाथे
अधिलखितास्थः
अधिलखितासाथे
अधिलखिष्यथः
अधिलखिष्येथे
अधिलखतम्
अधिलख्येथाम्
अध्यलखतम्
अध्यलख्येथाम्
अधिलखेतम्
अधिलख्येयाथाम्
अधिलख्यास्तम्
अधिलखिषीयास्थाम्
अध्यलाखिष्टम् / अध्यलखिष्टम्
अध्यलखिषाथाम्
अध्यलखिष्यतम्
अध्यलखिष्येथाम्
मध्यम  बहुवचनम्
अधिलखथ
अधिलख्यध्वे
अधिलेख
अधिलेखिध्वे
अधिलखितास्थ
अधिलखिताध्वे
अधिलखिष्यथ
अधिलखिष्यध्वे
अधिलखत
अधिलख्यध्वम्
अध्यलखत
अध्यलख्यध्वम्
अधिलखेत
अधिलख्येध्वम्
अधिलख्यास्त
अधिलखिषीध्वम्
अध्यलाखिष्ट / अध्यलखिष्ट
अध्यलखिढ्वम्
अध्यलखिष्यत
अध्यलखिष्यध्वम्
उत्तम  एकवचनम्
अधिलखामि
अधिलख्ये
अधिललख / अधिललाख
अधिलेखे
अधिलखितास्मि
अधिलखिताहे
अधिलखिष्यामि
अधिलखिष्ये
अधिलखानि
अधिलख्यै
अध्यलखम्
अध्यलख्ये
अधिलखेयम्
अधिलख्येय
अधिलख्यासम्
अधिलखिषीय
अध्यलाखिषम् / अध्यलखिषम्
अध्यलखिषि
अध्यलखिष्यम्
अध्यलखिष्ये
उत्तम  द्विवचनम्
अधिलखावः
अधिलख्यावहे
अधिलेखिव
अधिलेखिवहे
अधिलखितास्वः
अधिलखितास्वहे
अधिलखिष्यावः
अधिलखिष्यावहे
अधिलखाव
अधिलख्यावहै
अध्यलखाव
अध्यलख्यावहि
अधिलखेव
अधिलख्येवहि
अधिलख्यास्व
अधिलखिषीवहि
अध्यलाखिष्व / अध्यलखिष्व
अध्यलखिष्वहि
अध्यलखिष्याव
अध्यलखिष्यावहि
उत्तम  बहुवचनम्
अधिलखामः
अधिलख्यामहे
अधिलेखिम
अधिलेखिमहे
अधिलखितास्मः
अधिलखितास्महे
अधिलखिष्यामः
अधिलखिष्यामहे
अधिलखाम
अधिलख्यामहै
अध्यलखाम
अध्यलख्यामहि
अधिलखेम
अधिलख्येमहि
अधिलख्यास्म
अधिलखिषीमहि
अध्यलाखिष्म / अध्यलखिष्म
अध्यलखिष्महि
अध्यलखिष्याम
अध्यलखिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
अधिलखतात् / अधिलखताद् / अधिलखतु
अध्यलखत् / अध्यलखद्
अधिलख्यात् / अधिलख्याद्
अध्यलाखीत् / अध्यलाखीद् / अध्यलखीत् / अध्यलखीद्
अध्यलखिष्यत् / अध्यलखिष्यद्
प्रथमा  द्विवचनम्
अध्यलाखिष्टाम् / अध्यलखिष्टाम्
अध्यलखिष्येताम्
प्रथमा  बहुवचनम्
अध्यलाखिषुः / अध्यलखिषुः
मध्यम पुरुषः  एकवचनम्
अधिलखतात् / अधिलखताद् / अधिलख
अध्यलाखीः / अध्यलखीः
मध्यम पुरुषः  द्विवचनम्
अध्यलाखिष्टम् / अध्यलखिष्टम्
अध्यलखिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अध्यलाखिष्ट / अध्यलखिष्ट
अध्यलखिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
अध्यलाखिषम् / अध्यलखिषम्
उत्तम पुरुषः  द्विवचनम्
अध्यलाखिष्व / अध्यलखिष्व
उत्तम पुरुषः  बहुवचनम्
अध्यलाखिष्म / अध्यलखिष्म