अधि + बद् - बदँ - स्थैर्ये भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
अधिबदति
अधिबद्यते
अधिबबाद
अधिबेदे
अधिबदिता
अधिबदिता
अधिबदिष्यति
अधिबदिष्यते
अधिबदतात् / अधिबदताद् / अधिबदतु
अधिबद्यताम्
अध्यबदत् / अध्यबदद्
अध्यबद्यत
अधिबदेत् / अधिबदेद्
अधिबद्येत
अधिबद्यात् / अधिबद्याद्
अधिबदिषीष्ट
अध्यबादीत् / अध्यबादीद् / अध्यबदीत् / अध्यबदीद्
अध्यबादि
अध्यबदिष्यत् / अध्यबदिष्यद्
अध्यबदिष्यत
प्रथम  द्विवचनम्
अधिबदतः
अधिबद्येते
अधिबेदतुः
अधिबेदाते
अधिबदितारौ
अधिबदितारौ
अधिबदिष्यतः
अधिबदिष्येते
अधिबदताम्
अधिबद्येताम्
अध्यबदताम्
अध्यबद्येताम्
अधिबदेताम्
अधिबद्येयाताम्
अधिबद्यास्ताम्
अधिबदिषीयास्ताम्
अध्यबादिष्टाम् / अध्यबदिष्टाम्
अध्यबदिषाताम्
अध्यबदिष्यताम्
अध्यबदिष्येताम्
प्रथम  बहुवचनम्
अधिबदन्ति
अधिबद्यन्ते
अधिबेदुः
अधिबेदिरे
अधिबदितारः
अधिबदितारः
अधिबदिष्यन्ति
अधिबदिष्यन्ते
अधिबदन्तु
अधिबद्यन्ताम्
अध्यबदन्
अध्यबद्यन्त
अधिबदेयुः
अधिबद्येरन्
अधिबद्यासुः
अधिबदिषीरन्
अध्यबादिषुः / अध्यबदिषुः
अध्यबदिषत
अध्यबदिष्यन्
अध्यबदिष्यन्त
मध्यम  एकवचनम्
अधिबदसि
अधिबद्यसे
अधिबेदिथ
अधिबेदिषे
अधिबदितासि
अधिबदितासे
अधिबदिष्यसि
अधिबदिष्यसे
अधिबदतात् / अधिबदताद् / अधिबद
अधिबद्यस्व
अध्यबदः
अध्यबद्यथाः
अधिबदेः
अधिबद्येथाः
अधिबद्याः
अधिबदिषीष्ठाः
अध्यबादीः / अध्यबदीः
अध्यबदिष्ठाः
अध्यबदिष्यः
अध्यबदिष्यथाः
मध्यम  द्विवचनम्
अधिबदथः
अधिबद्येथे
अधिबेदथुः
अधिबेदाथे
अधिबदितास्थः
अधिबदितासाथे
अधिबदिष्यथः
अधिबदिष्येथे
अधिबदतम्
अधिबद्येथाम्
अध्यबदतम्
अध्यबद्येथाम्
अधिबदेतम्
अधिबद्येयाथाम्
अधिबद्यास्तम्
अधिबदिषीयास्थाम्
अध्यबादिष्टम् / अध्यबदिष्टम्
अध्यबदिषाथाम्
अध्यबदिष्यतम्
अध्यबदिष्येथाम्
मध्यम  बहुवचनम्
अधिबदथ
अधिबद्यध्वे
अधिबेद
अधिबेदिध्वे
अधिबदितास्थ
अधिबदिताध्वे
अधिबदिष्यथ
अधिबदिष्यध्वे
अधिबदत
अधिबद्यध्वम्
अध्यबदत
अध्यबद्यध्वम्
अधिबदेत
अधिबद्येध्वम्
अधिबद्यास्त
अधिबदिषीध्वम्
अध्यबादिष्ट / अध्यबदिष्ट
अध्यबदिढ्वम्
अध्यबदिष्यत
अध्यबदिष्यध्वम्
उत्तम  एकवचनम्
अधिबदामि
अधिबद्ये
अधिबबद / अधिबबाद
अधिबेदे
अधिबदितास्मि
अधिबदिताहे
अधिबदिष्यामि
अधिबदिष्ये
अधिबदानि
अधिबद्यै
अध्यबदम्
अध्यबद्ये
अधिबदेयम्
अधिबद्येय
अधिबद्यासम्
अधिबदिषीय
अध्यबादिषम् / अध्यबदिषम्
अध्यबदिषि
अध्यबदिष्यम्
अध्यबदिष्ये
उत्तम  द्विवचनम्
अधिबदावः
अधिबद्यावहे
अधिबेदिव
अधिबेदिवहे
अधिबदितास्वः
अधिबदितास्वहे
अधिबदिष्यावः
अधिबदिष्यावहे
अधिबदाव
अधिबद्यावहै
अध्यबदाव
अध्यबद्यावहि
अधिबदेव
अधिबद्येवहि
अधिबद्यास्व
अधिबदिषीवहि
अध्यबादिष्व / अध्यबदिष्व
अध्यबदिष्वहि
अध्यबदिष्याव
अध्यबदिष्यावहि
उत्तम  बहुवचनम्
अधिबदामः
अधिबद्यामहे
अधिबेदिम
अधिबेदिमहे
अधिबदितास्मः
अधिबदितास्महे
अधिबदिष्यामः
अधिबदिष्यामहे
अधिबदाम
अधिबद्यामहै
अध्यबदाम
अध्यबद्यामहि
अधिबदेम
अधिबद्येमहि
अधिबद्यास्म
अधिबदिषीमहि
अध्यबादिष्म / अध्यबदिष्म
अध्यबदिष्महि
अध्यबदिष्याम
अध्यबदिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
अधिबदतात् / अधिबदताद् / अधिबदतु
अध्यबदत् / अध्यबदद्
अधिबद्यात् / अधिबद्याद्
अध्यबादीत् / अध्यबादीद् / अध्यबदीत् / अध्यबदीद्
अध्यबदिष्यत् / अध्यबदिष्यद्
प्रथमा  द्विवचनम्
अध्यबादिष्टाम् / अध्यबदिष्टाम्
अध्यबदिष्येताम्
प्रथमा  बहुवचनम्
अध्यबादिषुः / अध्यबदिषुः
मध्यम पुरुषः  एकवचनम्
अधिबदतात् / अधिबदताद् / अधिबद
अध्यबादीः / अध्यबदीः
मध्यम पुरुषः  द्विवचनम्
अध्यबादिष्टम् / अध्यबदिष्टम्
अध्यबदिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अध्यबादिष्ट / अध्यबदिष्ट
अध्यबदिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
अध्यबादिषम् / अध्यबदिषम्
उत्तम पुरुषः  द्विवचनम्
अध्यबादिष्व / अध्यबदिष्व
उत्तम पुरुषः  बहुवचनम्
अध्यबादिष्म / अध्यबदिष्म