अधि + फक्क् - फक्कँ - निचैर्गतौ भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
अधिफक्कति
अधिफक्क्यते
अधिपफक्क
अधिपफक्के
अधिफक्किता
अधिफक्किता
अधिफक्किष्यति
अधिफक्किष्यते
अधिफक्कतात् / अधिफक्कताद् / अधिफक्कतु
अधिफक्क्यताम्
अध्यफक्कत् / अध्यफक्कद्
अध्यफक्क्यत
अधिफक्केत् / अधिफक्केद्
अधिफक्क्येत
अधिफक्क्यात् / अधिफक्क्याद्
अधिफक्किषीष्ट
अध्यफक्कीत् / अध्यफक्कीद्
अध्यफक्कि
अध्यफक्किष्यत् / अध्यफक्किष्यद्
अध्यफक्किष्यत
प्रथम  द्विवचनम्
अधिफक्कतः
अधिफक्क्येते
अधिपफक्कतुः
अधिपफक्काते
अधिफक्कितारौ
अधिफक्कितारौ
अधिफक्किष्यतः
अधिफक्किष्येते
अधिफक्कताम्
अधिफक्क्येताम्
अध्यफक्कताम्
अध्यफक्क्येताम्
अधिफक्केताम्
अधिफक्क्येयाताम्
अधिफक्क्यास्ताम्
अधिफक्किषीयास्ताम्
अध्यफक्किष्टाम्
अध्यफक्किषाताम्
अध्यफक्किष्यताम्
अध्यफक्किष्येताम्
प्रथम  बहुवचनम्
अधिफक्कन्ति
अधिफक्क्यन्ते
अधिपफक्कुः
अधिपफक्किरे
अधिफक्कितारः
अधिफक्कितारः
अधिफक्किष्यन्ति
अधिफक्किष्यन्ते
अधिफक्कन्तु
अधिफक्क्यन्ताम्
अध्यफक्कन्
अध्यफक्क्यन्त
अधिफक्केयुः
अधिफक्क्येरन्
अधिफक्क्यासुः
अधिफक्किषीरन्
अध्यफक्किषुः
अध्यफक्किषत
अध्यफक्किष्यन्
अध्यफक्किष्यन्त
मध्यम  एकवचनम्
अधिफक्कसि
अधिफक्क्यसे
अधिपफक्किथ
अधिपफक्किषे
अधिफक्कितासि
अधिफक्कितासे
अधिफक्किष्यसि
अधिफक्किष्यसे
अधिफक्कतात् / अधिफक्कताद् / अधिफक्क
अधिफक्क्यस्व
अध्यफक्कः
अध्यफक्क्यथाः
अधिफक्केः
अधिफक्क्येथाः
अधिफक्क्याः
अधिफक्किषीष्ठाः
अध्यफक्कीः
अध्यफक्किष्ठाः
अध्यफक्किष्यः
अध्यफक्किष्यथाः
मध्यम  द्विवचनम्
अधिफक्कथः
अधिफक्क्येथे
अधिपफक्कथुः
अधिपफक्काथे
अधिफक्कितास्थः
अधिफक्कितासाथे
अधिफक्किष्यथः
अधिफक्किष्येथे
अधिफक्कतम्
अधिफक्क्येथाम्
अध्यफक्कतम्
अध्यफक्क्येथाम्
अधिफक्केतम्
अधिफक्क्येयाथाम्
अधिफक्क्यास्तम्
अधिफक्किषीयास्थाम्
अध्यफक्किष्टम्
अध्यफक्किषाथाम्
अध्यफक्किष्यतम्
अध्यफक्किष्येथाम्
मध्यम  बहुवचनम्
अधिफक्कथ
अधिफक्क्यध्वे
अधिपफक्क
अधिपफक्किध्वे
अधिफक्कितास्थ
अधिफक्किताध्वे
अधिफक्किष्यथ
अधिफक्किष्यध्वे
अधिफक्कत
अधिफक्क्यध्वम्
अध्यफक्कत
अध्यफक्क्यध्वम्
अधिफक्केत
अधिफक्क्येध्वम्
अधिफक्क्यास्त
अधिफक्किषीध्वम्
अध्यफक्किष्ट
अध्यफक्किढ्वम्
अध्यफक्किष्यत
अध्यफक्किष्यध्वम्
उत्तम  एकवचनम्
अधिफक्कामि
अधिफक्क्ये
अधिपफक्क
अधिपफक्के
अधिफक्कितास्मि
अधिफक्किताहे
अधिफक्किष्यामि
अधिफक्किष्ये
अधिफक्कानि
अधिफक्क्यै
अध्यफक्कम्
अध्यफक्क्ये
अधिफक्केयम्
अधिफक्क्येय
अधिफक्क्यासम्
अधिफक्किषीय
अध्यफक्किषम्
अध्यफक्किषि
अध्यफक्किष्यम्
अध्यफक्किष्ये
उत्तम  द्विवचनम्
अधिफक्कावः
अधिफक्क्यावहे
अधिपफक्किव
अधिपफक्किवहे
अधिफक्कितास्वः
अधिफक्कितास्वहे
अधिफक्किष्यावः
अधिफक्किष्यावहे
अधिफक्काव
अधिफक्क्यावहै
अध्यफक्काव
अध्यफक्क्यावहि
अधिफक्केव
अधिफक्क्येवहि
अधिफक्क्यास्व
अधिफक्किषीवहि
अध्यफक्किष्व
अध्यफक्किष्वहि
अध्यफक्किष्याव
अध्यफक्किष्यावहि
उत्तम  बहुवचनम्
अधिफक्कामः
अधिफक्क्यामहे
अधिपफक्किम
अधिपफक्किमहे
अधिफक्कितास्मः
अधिफक्कितास्महे
अधिफक्किष्यामः
अधिफक्किष्यामहे
अधिफक्काम
अधिफक्क्यामहै
अध्यफक्काम
अध्यफक्क्यामहि
अधिफक्केम
अधिफक्क्येमहि
अधिफक्क्यास्म
अधिफक्किषीमहि
अध्यफक्किष्म
अध्यफक्किष्महि
अध्यफक्किष्याम
अध्यफक्किष्यामहि
 
प्रथम पुरुषः  एकवचनम्
अधिफक्कतात् / अधिफक्कताद् / अधिफक्कतु
अध्यफक्कत् / अध्यफक्कद्
अधिफक्केत् / अधिफक्केद्
अधिफक्क्यात् / अधिफक्क्याद्
अध्यफक्कीत् / अध्यफक्कीद्
अध्यफक्किष्यत् / अध्यफक्किष्यद्
प्रथमा  द्विवचनम्
अध्यफक्किष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
अधिफक्कतात् / अधिफक्कताद् / अधिफक्क
मध्यम पुरुषः  द्विवचनम्
अध्यफक्किष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अध्यफक्किष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्