अधि + द्राघ् - द्राघृँ - सामर्थ्ये द्राघृँ आयामे च भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
अधिद्राघते
अधिद्राघ्यते
अधिदद्राघे
अधिदद्राघे
अधिद्राघिता
अधिद्राघिता
अधिद्राघिष्यते
अधिद्राघिष्यते
अधिद्राघताम्
अधिद्राघ्यताम्
अध्यद्राघत
अध्यद्राघ्यत
अधिद्राघेत
अधिद्राघ्येत
अधिद्राघिषीष्ट
अधिद्राघिषीष्ट
अध्यद्राघिष्ट
अध्यद्राघि
अध्यद्राघिष्यत
अध्यद्राघिष्यत
प्रथम  द्विवचनम्
अधिद्राघेते
अधिद्राघ्येते
अधिदद्राघाते
अधिदद्राघाते
अधिद्राघितारौ
अधिद्राघितारौ
अधिद्राघिष्येते
अधिद्राघिष्येते
अधिद्राघेताम्
अधिद्राघ्येताम्
अध्यद्राघेताम्
अध्यद्राघ्येताम्
अधिद्राघेयाताम्
अधिद्राघ्येयाताम्
अधिद्राघिषीयास्ताम्
अधिद्राघिषीयास्ताम्
अध्यद्राघिषाताम्
अध्यद्राघिषाताम्
अध्यद्राघिष्येताम्
अध्यद्राघिष्येताम्
प्रथम  बहुवचनम्
अधिद्राघन्ते
अधिद्राघ्यन्ते
अधिदद्राघिरे
अधिदद्राघिरे
अधिद्राघितारः
अधिद्राघितारः
अधिद्राघिष्यन्ते
अधिद्राघिष्यन्ते
अधिद्राघन्ताम्
अधिद्राघ्यन्ताम्
अध्यद्राघन्त
अध्यद्राघ्यन्त
अधिद्राघेरन्
अधिद्राघ्येरन्
अधिद्राघिषीरन्
अधिद्राघिषीरन्
अध्यद्राघिषत
अध्यद्राघिषत
अध्यद्राघिष्यन्त
अध्यद्राघिष्यन्त
मध्यम  एकवचनम्
अधिद्राघसे
अधिद्राघ्यसे
अधिदद्राघिषे
अधिदद्राघिषे
अधिद्राघितासे
अधिद्राघितासे
अधिद्राघिष्यसे
अधिद्राघिष्यसे
अधिद्राघस्व
अधिद्राघ्यस्व
अध्यद्राघथाः
अध्यद्राघ्यथाः
अधिद्राघेथाः
अधिद्राघ्येथाः
अधिद्राघिषीष्ठाः
अधिद्राघिषीष्ठाः
अध्यद्राघिष्ठाः
अध्यद्राघिष्ठाः
अध्यद्राघिष्यथाः
अध्यद्राघिष्यथाः
मध्यम  द्विवचनम्
अधिद्राघेथे
अधिद्राघ्येथे
अधिदद्राघाथे
अधिदद्राघाथे
अधिद्राघितासाथे
अधिद्राघितासाथे
अधिद्राघिष्येथे
अधिद्राघिष्येथे
अधिद्राघेथाम्
अधिद्राघ्येथाम्
अध्यद्राघेथाम्
अध्यद्राघ्येथाम्
अधिद्राघेयाथाम्
अधिद्राघ्येयाथाम्
अधिद्राघिषीयास्थाम्
अधिद्राघिषीयास्थाम्
अध्यद्राघिषाथाम्
अध्यद्राघिषाथाम्
अध्यद्राघिष्येथाम्
अध्यद्राघिष्येथाम्
मध्यम  बहुवचनम्
अधिद्राघध्वे
अधिद्राघ्यध्वे
अधिदद्राघिध्वे
अधिदद्राघिध्वे
अधिद्राघिताध्वे
अधिद्राघिताध्वे
अधिद्राघिष्यध्वे
अधिद्राघिष्यध्वे
अधिद्राघध्वम्
अधिद्राघ्यध्वम्
अध्यद्राघध्वम्
अध्यद्राघ्यध्वम्
अधिद्राघेध्वम्
अधिद्राघ्येध्वम्
अधिद्राघिषीध्वम्
अधिद्राघिषीध्वम्
अध्यद्राघिढ्वम्
अध्यद्राघिढ्वम्
अध्यद्राघिष्यध्वम्
अध्यद्राघिष्यध्वम्
उत्तम  एकवचनम्
अधिद्राघे
अधिद्राघ्ये
अधिदद्राघे
अधिदद्राघे
अधिद्राघिताहे
अधिद्राघिताहे
अधिद्राघिष्ये
अधिद्राघिष्ये
अधिद्राघै
अधिद्राघ्यै
अध्यद्राघे
अध्यद्राघ्ये
अधिद्राघेय
अधिद्राघ्येय
अधिद्राघिषीय
अधिद्राघिषीय
अध्यद्राघिषि
अध्यद्राघिषि
अध्यद्राघिष्ये
अध्यद्राघिष्ये
उत्तम  द्विवचनम्
अधिद्राघावहे
अधिद्राघ्यावहे
अधिदद्राघिवहे
अधिदद्राघिवहे
अधिद्राघितास्वहे
अधिद्राघितास्वहे
अधिद्राघिष्यावहे
अधिद्राघिष्यावहे
अधिद्राघावहै
अधिद्राघ्यावहै
अध्यद्राघावहि
अध्यद्राघ्यावहि
अधिद्राघेवहि
अधिद्राघ्येवहि
अधिद्राघिषीवहि
अधिद्राघिषीवहि
अध्यद्राघिष्वहि
अध्यद्राघिष्वहि
अध्यद्राघिष्यावहि
अध्यद्राघिष्यावहि
उत्तम  बहुवचनम्
अधिद्राघामहे
अधिद्राघ्यामहे
अधिदद्राघिमहे
अधिदद्राघिमहे
अधिद्राघितास्महे
अधिद्राघितास्महे
अधिद्राघिष्यामहे
अधिद्राघिष्यामहे
अधिद्राघामहै
अधिद्राघ्यामहै
अध्यद्राघामहि
अध्यद्राघ्यामहि
अधिद्राघेमहि
अधिद्राघ्येमहि
अधिद्राघिषीमहि
अधिद्राघिषीमहि
अध्यद्राघिष्महि
अध्यद्राघिष्महि
अध्यद्राघिष्यामहि
अध्यद्राघिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
प्रथमा  द्विवचनम्
अध्यद्राघिष्येताम्
अध्यद्राघिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
मध्यम पुरुषः  द्विवचनम्
अध्यद्राघिष्येथाम्
अध्यद्राघिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अध्यद्राघिष्यध्वम्
अध्यद्राघिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
अध्यद्राघिष्यावहि
अध्यद्राघिष्यावहि
उत्तम पुरुषः  बहुवचनम्
अध्यद्राघिष्यामहि
अध्यद्राघिष्यामहि