अधि + ज्युत् - ज्युतिँर् - भासने भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
अधिज्योतति
अधिज्युत्यते
अधिजुज्योत
अधिजुज्युते
अधिज्योतिता
अधिज्योतिता
अधिज्योतिष्यति
अधिज्योतिष्यते
अधिज्योततात् / अधिज्योतताद् / अधिज्योततु
अधिज्युत्यताम्
अध्यज्योतत् / अध्यज्योतद्
अध्यज्युत्यत
अधिज्योतेत् / अधिज्योतेद्
अधिज्युत्येत
अधिज्युत्यात् / अधिज्युत्याद्
अधिज्योतिषीष्ट
अध्यज्युतत् / अध्यज्युतद् / अध्यज्योतीत् / अध्यज्योतीद्
अध्यज्योति
अध्यज्योतिष्यत् / अध्यज्योतिष्यद्
अध्यज्योतिष्यत
प्रथम  द्विवचनम्
अधिज्योततः
अधिज्युत्येते
अधिजुज्युततुः
अधिजुज्युताते
अधिज्योतितारौ
अधिज्योतितारौ
अधिज्योतिष्यतः
अधिज्योतिष्येते
अधिज्योतताम्
अधिज्युत्येताम्
अध्यज्योतताम्
अध्यज्युत्येताम्
अधिज्योतेताम्
अधिज्युत्येयाताम्
अधिज्युत्यास्ताम्
अधिज्योतिषीयास्ताम्
अध्यज्युतताम् / अध्यज्योतिष्टाम्
अध्यज्योतिषाताम्
अध्यज्योतिष्यताम्
अध्यज्योतिष्येताम्
प्रथम  बहुवचनम्
अधिज्योतन्ति
अधिज्युत्यन्ते
अधिजुज्युतुः
अधिजुज्युतिरे
अधिज्योतितारः
अधिज्योतितारः
अधिज्योतिष्यन्ति
अधिज्योतिष्यन्ते
अधिज्योतन्तु
अधिज्युत्यन्ताम्
अध्यज्योतन्
अध्यज्युत्यन्त
अधिज्योतेयुः
अधिज्युत्येरन्
अधिज्युत्यासुः
अधिज्योतिषीरन्
अध्यज्युतन् / अध्यज्योतिषुः
अध्यज्योतिषत
अध्यज्योतिष्यन्
अध्यज्योतिष्यन्त
मध्यम  एकवचनम्
अधिज्योतसि
अधिज्युत्यसे
अधिजुज्योतिथ
अधिजुज्युतिषे
अधिज्योतितासि
अधिज्योतितासे
अधिज्योतिष्यसि
अधिज्योतिष्यसे
अधिज्योततात् / अधिज्योतताद् / अधिज्योत
अधिज्युत्यस्व
अध्यज्योतः
अध्यज्युत्यथाः
अधिज्योतेः
अधिज्युत्येथाः
अधिज्युत्याः
अधिज्योतिषीष्ठाः
अध्यज्युतः / अध्यज्योतीः
अध्यज्योतिष्ठाः
अध्यज्योतिष्यः
अध्यज्योतिष्यथाः
मध्यम  द्विवचनम्
अधिज्योतथः
अधिज्युत्येथे
अधिजुज्युतथुः
अधिजुज्युताथे
अधिज्योतितास्थः
अधिज्योतितासाथे
अधिज्योतिष्यथः
अधिज्योतिष्येथे
अधिज्योततम्
अधिज्युत्येथाम्
अध्यज्योततम्
अध्यज्युत्येथाम्
अधिज्योतेतम्
अधिज्युत्येयाथाम्
अधिज्युत्यास्तम्
अधिज्योतिषीयास्थाम्
अध्यज्युततम् / अध्यज्योतिष्टम्
अध्यज्योतिषाथाम्
अध्यज्योतिष्यतम्
अध्यज्योतिष्येथाम्
मध्यम  बहुवचनम्
अधिज्योतथ
अधिज्युत्यध्वे
अधिजुज्युत
अधिजुज्युतिध्वे
अधिज्योतितास्थ
अधिज्योतिताध्वे
अधिज्योतिष्यथ
अधिज्योतिष्यध्वे
अधिज्योतत
अधिज्युत्यध्वम्
अध्यज्योतत
अध्यज्युत्यध्वम्
अधिज्योतेत
अधिज्युत्येध्वम्
अधिज्युत्यास्त
अधिज्योतिषीध्वम्
अध्यज्युतत / अध्यज्योतिष्ट
अध्यज्योतिढ्वम्
अध्यज्योतिष्यत
अध्यज्योतिष्यध्वम्
उत्तम  एकवचनम्
अधिज्योतामि
अधिज्युत्ये
अधिजुज्योत
अधिजुज्युते
अधिज्योतितास्मि
अधिज्योतिताहे
अधिज्योतिष्यामि
अधिज्योतिष्ये
अधिज्योतानि
अधिज्युत्यै
अध्यज्योतम्
अध्यज्युत्ये
अधिज्योतेयम्
अधिज्युत्येय
अधिज्युत्यासम्
अधिज्योतिषीय
अध्यज्युतम् / अध्यज्योतिषम्
अध्यज्योतिषि
अध्यज्योतिष्यम्
अध्यज्योतिष्ये
उत्तम  द्विवचनम्
अधिज्योतावः
अधिज्युत्यावहे
अधिजुज्युतिव
अधिजुज्युतिवहे
अधिज्योतितास्वः
अधिज्योतितास्वहे
अधिज्योतिष्यावः
अधिज्योतिष्यावहे
अधिज्योताव
अधिज्युत्यावहै
अध्यज्योताव
अध्यज्युत्यावहि
अधिज्योतेव
अधिज्युत्येवहि
अधिज्युत्यास्व
अधिज्योतिषीवहि
अध्यज्युताव / अध्यज्योतिष्व
अध्यज्योतिष्वहि
अध्यज्योतिष्याव
अध्यज्योतिष्यावहि
उत्तम  बहुवचनम्
अधिज्योतामः
अधिज्युत्यामहे
अधिजुज्युतिम
अधिजुज्युतिमहे
अधिज्योतितास्मः
अधिज्योतितास्महे
अधिज्योतिष्यामः
अधिज्योतिष्यामहे
अधिज्योताम
अधिज्युत्यामहै
अध्यज्योताम
अध्यज्युत्यामहि
अधिज्योतेम
अधिज्युत्येमहि
अधिज्युत्यास्म
अधिज्योतिषीमहि
अध्यज्युताम / अध्यज्योतिष्म
अध्यज्योतिष्महि
अध्यज्योतिष्याम
अध्यज्योतिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
अधिज्योततात् / अधिज्योतताद् / अधिज्योततु
अध्यज्योतत् / अध्यज्योतद्
अधिज्योतेत् / अधिज्योतेद्
अधिज्युत्यात् / अधिज्युत्याद्
अध्यज्युतत् / अध्यज्युतद् / अध्यज्योतीत् / अध्यज्योतीद्
अध्यज्योतिष्यत् / अध्यज्योतिष्यद्
प्रथमा  द्विवचनम्
अध्यज्युतताम् / अध्यज्योतिष्टाम्
अध्यज्योतिष्यताम्
अध्यज्योतिष्येताम्
प्रथमा  बहुवचनम्
अध्यज्युतन् / अध्यज्योतिषुः
मध्यम पुरुषः  एकवचनम्
अधिज्योततात् / अधिज्योतताद् / अधिज्योत
अध्यज्युतः / अध्यज्योतीः
मध्यम पुरुषः  द्विवचनम्
अध्यज्युततम् / अध्यज्योतिष्टम्
अध्यज्योतिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अध्यज्युतत / अध्यज्योतिष्ट
अध्यज्योतिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
अध्यज्युतम् / अध्यज्योतिषम्
उत्तम पुरुषः  द्विवचनम्
अध्यज्युताव / अध्यज्योतिष्व
अध्यज्योतिष्यावहि
उत्तम पुरुषः  बहुवचनम्
अध्यज्युताम / अध्यज्योतिष्म
अध्यज्योतिष्यामहि