अधि + घग्घ् - घग्घँ - हसने इत्येके भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
अधिघग्घति
अधिघग्घ्यते
अधिजघग्घ
अधिजघग्घे
अधिघग्घिता
अधिघग्घिता
अधिघग्घिष्यति
अधिघग्घिष्यते
अधिघग्घतात् / अधिघग्घताद् / अधिघग्घतु
अधिघग्घ्यताम्
अध्यघग्घत् / अध्यघग्घद्
अध्यघग्घ्यत
अधिघग्घेत् / अधिघग्घेद्
अधिघग्घ्येत
अधिघग्घ्यात् / अधिघग्घ्याद्
अधिघग्घिषीष्ट
अध्यघग्घीत् / अध्यघग्घीद्
अध्यघग्घि
अध्यघग्घिष्यत् / अध्यघग्घिष्यद्
अध्यघग्घिष्यत
प्रथम  द्विवचनम्
अधिघग्घतः
अधिघग्घ्येते
अधिजघग्घतुः
अधिजघग्घाते
अधिघग्घितारौ
अधिघग्घितारौ
अधिघग्घिष्यतः
अधिघग्घिष्येते
अधिघग्घताम्
अधिघग्घ्येताम्
अध्यघग्घताम्
अध्यघग्घ्येताम्
अधिघग्घेताम्
अधिघग्घ्येयाताम्
अधिघग्घ्यास्ताम्
अधिघग्घिषीयास्ताम्
अध्यघग्घिष्टाम्
अध्यघग्घिषाताम्
अध्यघग्घिष्यताम्
अध्यघग्घिष्येताम्
प्रथम  बहुवचनम्
अधिघग्घन्ति
अधिघग्घ्यन्ते
अधिजघग्घुः
अधिजघग्घिरे
अधिघग्घितारः
अधिघग्घितारः
अधिघग्घिष्यन्ति
अधिघग्घिष्यन्ते
अधिघग्घन्तु
अधिघग्घ्यन्ताम्
अध्यघग्घन्
अध्यघग्घ्यन्त
अधिघग्घेयुः
अधिघग्घ्येरन्
अधिघग्घ्यासुः
अधिघग्घिषीरन्
अध्यघग्घिषुः
अध्यघग्घिषत
अध्यघग्घिष्यन्
अध्यघग्घिष्यन्त
मध्यम  एकवचनम्
अधिघग्घसि
अधिघग्घ्यसे
अधिजघग्घिथ
अधिजघग्घिषे
अधिघग्घितासि
अधिघग्घितासे
अधिघग्घिष्यसि
अधिघग्घिष्यसे
अधिघग्घतात् / अधिघग्घताद् / अधिघग्घ
अधिघग्घ्यस्व
अध्यघग्घः
अध्यघग्घ्यथाः
अधिघग्घेः
अधिघग्घ्येथाः
अधिघग्घ्याः
अधिघग्घिषीष्ठाः
अध्यघग्घीः
अध्यघग्घिष्ठाः
अध्यघग्घिष्यः
अध्यघग्घिष्यथाः
मध्यम  द्विवचनम्
अधिघग्घथः
अधिघग्घ्येथे
अधिजघग्घथुः
अधिजघग्घाथे
अधिघग्घितास्थः
अधिघग्घितासाथे
अधिघग्घिष्यथः
अधिघग्घिष्येथे
अधिघग्घतम्
अधिघग्घ्येथाम्
अध्यघग्घतम्
अध्यघग्घ्येथाम्
अधिघग्घेतम्
अधिघग्घ्येयाथाम्
अधिघग्घ्यास्तम्
अधिघग्घिषीयास्थाम्
अध्यघग्घिष्टम्
अध्यघग्घिषाथाम्
अध्यघग्घिष्यतम्
अध्यघग्घिष्येथाम्
मध्यम  बहुवचनम्
अधिघग्घथ
अधिघग्घ्यध्वे
अधिजघग्घ
अधिजघग्घिध्वे
अधिघग्घितास्थ
अधिघग्घिताध्वे
अधिघग्घिष्यथ
अधिघग्घिष्यध्वे
अधिघग्घत
अधिघग्घ्यध्वम्
अध्यघग्घत
अध्यघग्घ्यध्वम्
अधिघग्घेत
अधिघग्घ्येध्वम्
अधिघग्घ्यास्त
अधिघग्घिषीध्वम्
अध्यघग्घिष्ट
अध्यघग्घिढ्वम्
अध्यघग्घिष्यत
अध्यघग्घिष्यध्वम्
उत्तम  एकवचनम्
अधिघग्घामि
अधिघग्घ्ये
अधिजघग्घ
अधिजघग्घे
अधिघग्घितास्मि
अधिघग्घिताहे
अधिघग्घिष्यामि
अधिघग्घिष्ये
अधिघग्घानि
अधिघग्घ्यै
अध्यघग्घम्
अध्यघग्घ्ये
अधिघग्घेयम्
अधिघग्घ्येय
अधिघग्घ्यासम्
अधिघग्घिषीय
अध्यघग्घिषम्
अध्यघग्घिषि
अध्यघग्घिष्यम्
अध्यघग्घिष्ये
उत्तम  द्विवचनम्
अधिघग्घावः
अधिघग्घ्यावहे
अधिजघग्घिव
अधिजघग्घिवहे
अधिघग्घितास्वः
अधिघग्घितास्वहे
अधिघग्घिष्यावः
अधिघग्घिष्यावहे
अधिघग्घाव
अधिघग्घ्यावहै
अध्यघग्घाव
अध्यघग्घ्यावहि
अधिघग्घेव
अधिघग्घ्येवहि
अधिघग्घ्यास्व
अधिघग्घिषीवहि
अध्यघग्घिष्व
अध्यघग्घिष्वहि
अध्यघग्घिष्याव
अध्यघग्घिष्यावहि
उत्तम  बहुवचनम्
अधिघग्घामः
अधिघग्घ्यामहे
अधिजघग्घिम
अधिजघग्घिमहे
अधिघग्घितास्मः
अधिघग्घितास्महे
अधिघग्घिष्यामः
अधिघग्घिष्यामहे
अधिघग्घाम
अधिघग्घ्यामहै
अध्यघग्घाम
अध्यघग्घ्यामहि
अधिघग्घेम
अधिघग्घ्येमहि
अधिघग्घ्यास्म
अधिघग्घिषीमहि
अध्यघग्घिष्म
अध्यघग्घिष्महि
अध्यघग्घिष्याम
अध्यघग्घिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
अधिघग्घतात् / अधिघग्घताद् / अधिघग्घतु
अध्यघग्घत् / अध्यघग्घद्
अधिघग्घेत् / अधिघग्घेद्
अधिघग्घ्यात् / अधिघग्घ्याद्
अध्यघग्घीत् / अध्यघग्घीद्
अध्यघग्घिष्यत् / अध्यघग्घिष्यद्
प्रथमा  द्विवचनम्
अध्यघग्घिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
अधिघग्घतात् / अधिघग्घताद् / अधिघग्घ
मध्यम पुरुषः  द्विवचनम्
अध्यघग्घिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अध्यघग्घिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्