अधि + गुद् - गुदँ - क्रीडायामेव भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
अधिगोदते
अधिगुद्यते
अधिजुगुदे
अधिजुगुदे
अधिगोदिता
अधिगोदिता
अधिगोदिष्यते
अधिगोदिष्यते
अधिगोदताम्
अधिगुद्यताम्
अध्यगोदत
अध्यगुद्यत
अधिगोदेत
अधिगुद्येत
अधिगोदिषीष्ट
अधिगोदिषीष्ट
अध्यगोदिष्ट
अध्यगोदि
अध्यगोदिष्यत
अध्यगोदिष्यत
प्रथम  द्विवचनम्
अधिगोदेते
अधिगुद्येते
अधिजुगुदाते
अधिजुगुदाते
अधिगोदितारौ
अधिगोदितारौ
अधिगोदिष्येते
अधिगोदिष्येते
अधिगोदेताम्
अधिगुद्येताम्
अध्यगोदेताम्
अध्यगुद्येताम्
अधिगोदेयाताम्
अधिगुद्येयाताम्
अधिगोदिषीयास्ताम्
अधिगोदिषीयास्ताम्
अध्यगोदिषाताम्
अध्यगोदिषाताम्
अध्यगोदिष्येताम्
अध्यगोदिष्येताम्
प्रथम  बहुवचनम्
अधिगोदन्ते
अधिगुद्यन्ते
अधिजुगुदिरे
अधिजुगुदिरे
अधिगोदितारः
अधिगोदितारः
अधिगोदिष्यन्ते
अधिगोदिष्यन्ते
अधिगोदन्ताम्
अधिगुद्यन्ताम्
अध्यगोदन्त
अध्यगुद्यन्त
अधिगोदेरन्
अधिगुद्येरन्
अधिगोदिषीरन्
अधिगोदिषीरन्
अध्यगोदिषत
अध्यगोदिषत
अध्यगोदिष्यन्त
अध्यगोदिष्यन्त
मध्यम  एकवचनम्
अधिगोदसे
अधिगुद्यसे
अधिजुगुदिषे
अधिजुगुदिषे
अधिगोदितासे
अधिगोदितासे
अधिगोदिष्यसे
अधिगोदिष्यसे
अधिगोदस्व
अधिगुद्यस्व
अध्यगोदथाः
अध्यगुद्यथाः
अधिगोदेथाः
अधिगुद्येथाः
अधिगोदिषीष्ठाः
अधिगोदिषीष्ठाः
अध्यगोदिष्ठाः
अध्यगोदिष्ठाः
अध्यगोदिष्यथाः
अध्यगोदिष्यथाः
मध्यम  द्विवचनम्
अधिगोदेथे
अधिगुद्येथे
अधिजुगुदाथे
अधिजुगुदाथे
अधिगोदितासाथे
अधिगोदितासाथे
अधिगोदिष्येथे
अधिगोदिष्येथे
अधिगोदेथाम्
अधिगुद्येथाम्
अध्यगोदेथाम्
अध्यगुद्येथाम्
अधिगोदेयाथाम्
अधिगुद्येयाथाम्
अधिगोदिषीयास्थाम्
अधिगोदिषीयास्थाम्
अध्यगोदिषाथाम्
अध्यगोदिषाथाम्
अध्यगोदिष्येथाम्
अध्यगोदिष्येथाम्
मध्यम  बहुवचनम्
अधिगोदध्वे
अधिगुद्यध्वे
अधिजुगुदिध्वे
अधिजुगुदिध्वे
अधिगोदिताध्वे
अधिगोदिताध्वे
अधिगोदिष्यध्वे
अधिगोदिष्यध्वे
अधिगोदध्वम्
अधिगुद्यध्वम्
अध्यगोदध्वम्
अध्यगुद्यध्वम्
अधिगोदेध्वम्
अधिगुद्येध्वम्
अधिगोदिषीध्वम्
अधिगोदिषीध्वम्
अध्यगोदिढ्वम्
अध्यगोदिढ्वम्
अध्यगोदिष्यध्वम्
अध्यगोदिष्यध्वम्
उत्तम  एकवचनम्
अधिगोदे
अधिगुद्ये
अधिजुगुदे
अधिजुगुदे
अधिगोदिताहे
अधिगोदिताहे
अधिगोदिष्ये
अधिगोदिष्ये
अधिगोदै
अधिगुद्यै
अध्यगोदे
अध्यगुद्ये
अधिगोदेय
अधिगुद्येय
अधिगोदिषीय
अधिगोदिषीय
अध्यगोदिषि
अध्यगोदिषि
अध्यगोदिष्ये
अध्यगोदिष्ये
उत्तम  द्विवचनम्
अधिगोदावहे
अधिगुद्यावहे
अधिजुगुदिवहे
अधिजुगुदिवहे
अधिगोदितास्वहे
अधिगोदितास्वहे
अधिगोदिष्यावहे
अधिगोदिष्यावहे
अधिगोदावहै
अधिगुद्यावहै
अध्यगोदावहि
अध्यगुद्यावहि
अधिगोदेवहि
अधिगुद्येवहि
अधिगोदिषीवहि
अधिगोदिषीवहि
अध्यगोदिष्वहि
अध्यगोदिष्वहि
अध्यगोदिष्यावहि
अध्यगोदिष्यावहि
उत्तम  बहुवचनम्
अधिगोदामहे
अधिगुद्यामहे
अधिजुगुदिमहे
अधिजुगुदिमहे
अधिगोदितास्महे
अधिगोदितास्महे
अधिगोदिष्यामहे
अधिगोदिष्यामहे
अधिगोदामहै
अधिगुद्यामहै
अध्यगोदामहि
अध्यगुद्यामहि
अधिगोदेमहि
अधिगुद्येमहि
अधिगोदिषीमहि
अधिगोदिषीमहि
अध्यगोदिष्महि
अध्यगोदिष्महि
अध्यगोदिष्यामहि
अध्यगोदिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
प्रथमा  द्विवचनम्
अध्यगोदिष्येताम्
अध्यगोदिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
मध्यम पुरुषः  द्विवचनम्
अध्यगोदिष्येथाम्
अध्यगोदिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अध्यगोदिष्यध्वम्
अध्यगोदिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्