अधि + कुन्थ् - कुथिँ - हिंसासङ्क्लेशनयोः भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
अधिकुन्थति
अधिकुन्थ्यते
अधिचुकुन्थ
अधिचुकुन्थे
अधिकुन्थिता
अधिकुन्थिता
अधिकुन्थिष्यति
अधिकुन्थिष्यते
अधिकुन्थतात् / अधिकुन्थताद् / अधिकुन्थतु
अधिकुन्थ्यताम्
अध्यकुन्थत् / अध्यकुन्थद्
अध्यकुन्थ्यत
अधिकुन्थेत् / अधिकुन्थेद्
अधिकुन्थ्येत
अधिकुन्थ्यात् / अधिकुन्थ्याद्
अधिकुन्थिषीष्ट
अध्यकुन्थीत् / अध्यकुन्थीद्
अध्यकुन्थि
अध्यकुन्थिष्यत् / अध्यकुन्थिष्यद्
अध्यकुन्थिष्यत
प्रथम  द्विवचनम्
अधिकुन्थतः
अधिकुन्थ्येते
अधिचुकुन्थतुः
अधिचुकुन्थाते
अधिकुन्थितारौ
अधिकुन्थितारौ
अधिकुन्थिष्यतः
अधिकुन्थिष्येते
अधिकुन्थताम्
अधिकुन्थ्येताम्
अध्यकुन्थताम्
अध्यकुन्थ्येताम्
अधिकुन्थेताम्
अधिकुन्थ्येयाताम्
अधिकुन्थ्यास्ताम्
अधिकुन्थिषीयास्ताम्
अध्यकुन्थिष्टाम्
अध्यकुन्थिषाताम्
अध्यकुन्थिष्यताम्
अध्यकुन्थिष्येताम्
प्रथम  बहुवचनम्
अधिकुन्थन्ति
अधिकुन्थ्यन्ते
अधिचुकुन्थुः
अधिचुकुन्थिरे
अधिकुन्थितारः
अधिकुन्थितारः
अधिकुन्थिष्यन्ति
अधिकुन्थिष्यन्ते
अधिकुन्थन्तु
अधिकुन्थ्यन्ताम्
अध्यकुन्थन्
अध्यकुन्थ्यन्त
अधिकुन्थेयुः
अधिकुन्थ्येरन्
अधिकुन्थ्यासुः
अधिकुन्थिषीरन्
अध्यकुन्थिषुः
अध्यकुन्थिषत
अध्यकुन्थिष्यन्
अध्यकुन्थिष्यन्त
मध्यम  एकवचनम्
अधिकुन्थसि
अधिकुन्थ्यसे
अधिचुकुन्थिथ
अधिचुकुन्थिषे
अधिकुन्थितासि
अधिकुन्थितासे
अधिकुन्थिष्यसि
अधिकुन्थिष्यसे
अधिकुन्थतात् / अधिकुन्थताद् / अधिकुन्थ
अधिकुन्थ्यस्व
अध्यकुन्थः
अध्यकुन्थ्यथाः
अधिकुन्थेः
अधिकुन्थ्येथाः
अधिकुन्थ्याः
अधिकुन्थिषीष्ठाः
अध्यकुन्थीः
अध्यकुन्थिष्ठाः
अध्यकुन्थिष्यः
अध्यकुन्थिष्यथाः
मध्यम  द्विवचनम्
अधिकुन्थथः
अधिकुन्थ्येथे
अधिचुकुन्थथुः
अधिचुकुन्थाथे
अधिकुन्थितास्थः
अधिकुन्थितासाथे
अधिकुन्थिष्यथः
अधिकुन्थिष्येथे
अधिकुन्थतम्
अधिकुन्थ्येथाम्
अध्यकुन्थतम्
अध्यकुन्थ्येथाम्
अधिकुन्थेतम्
अधिकुन्थ्येयाथाम्
अधिकुन्थ्यास्तम्
अधिकुन्थिषीयास्थाम्
अध्यकुन्थिष्टम्
अध्यकुन्थिषाथाम्
अध्यकुन्थिष्यतम्
अध्यकुन्थिष्येथाम्
मध्यम  बहुवचनम्
अधिकुन्थथ
अधिकुन्थ्यध्वे
अधिचुकुन्थ
अधिचुकुन्थिध्वे
अधिकुन्थितास्थ
अधिकुन्थिताध्वे
अधिकुन्थिष्यथ
अधिकुन्थिष्यध्वे
अधिकुन्थत
अधिकुन्थ्यध्वम्
अध्यकुन्थत
अध्यकुन्थ्यध्वम्
अधिकुन्थेत
अधिकुन्थ्येध्वम्
अधिकुन्थ्यास्त
अधिकुन्थिषीध्वम्
अध्यकुन्थिष्ट
अध्यकुन्थिढ्वम्
अध्यकुन्थिष्यत
अध्यकुन्थिष्यध्वम्
उत्तम  एकवचनम्
अधिकुन्थामि
अधिकुन्थ्ये
अधिचुकुन्थ
अधिचुकुन्थे
अधिकुन्थितास्मि
अधिकुन्थिताहे
अधिकुन्थिष्यामि
अधिकुन्थिष्ये
अधिकुन्थानि
अधिकुन्थ्यै
अध्यकुन्थम्
अध्यकुन्थ्ये
अधिकुन्थेयम्
अधिकुन्थ्येय
अधिकुन्थ्यासम्
अधिकुन्थिषीय
अध्यकुन्थिषम्
अध्यकुन्थिषि
अध्यकुन्थिष्यम्
अध्यकुन्थिष्ये
उत्तम  द्विवचनम्
अधिकुन्थावः
अधिकुन्थ्यावहे
अधिचुकुन्थिव
अधिचुकुन्थिवहे
अधिकुन्थितास्वः
अधिकुन्थितास्वहे
अधिकुन्थिष्यावः
अधिकुन्थिष्यावहे
अधिकुन्थाव
अधिकुन्थ्यावहै
अध्यकुन्थाव
अध्यकुन्थ्यावहि
अधिकुन्थेव
अधिकुन्थ्येवहि
अधिकुन्थ्यास्व
अधिकुन्थिषीवहि
अध्यकुन्थिष्व
अध्यकुन्थिष्वहि
अध्यकुन्थिष्याव
अध्यकुन्थिष्यावहि
उत्तम  बहुवचनम्
अधिकुन्थामः
अधिकुन्थ्यामहे
अधिचुकुन्थिम
अधिचुकुन्थिमहे
अधिकुन्थितास्मः
अधिकुन्थितास्महे
अधिकुन्थिष्यामः
अधिकुन्थिष्यामहे
अधिकुन्थाम
अधिकुन्थ्यामहै
अध्यकुन्थाम
अध्यकुन्थ्यामहि
अधिकुन्थेम
अधिकुन्थ्येमहि
अधिकुन्थ्यास्म
अधिकुन्थिषीमहि
अध्यकुन्थिष्म
अध्यकुन्थिष्महि
अध्यकुन्थिष्याम
अध्यकुन्थिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
अधिकुन्थतात् / अधिकुन्थताद् / अधिकुन्थतु
अध्यकुन्थत् / अध्यकुन्थद्
अधिकुन्थेत् / अधिकुन्थेद्
अधिकुन्थ्यात् / अधिकुन्थ्याद्
अध्यकुन्थीत् / अध्यकुन्थीद्
अध्यकुन्थिष्यत् / अध्यकुन्थिष्यद्
प्रथमा  द्विवचनम्
अध्यकुन्थिष्यताम्
अध्यकुन्थिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
अधिकुन्थतात् / अधिकुन्थताद् / अधिकुन्थ
मध्यम पुरुषः  द्विवचनम्
अध्यकुन्थिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अध्यकुन्थिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
अध्यकुन्थिष्यावहि
उत्तम पुरुषः  बहुवचनम्
अध्यकुन्थिष्यामहि