अधि + इङ्ख् - इखिँ - गत्यर्थः भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
अधीङ्खति
अधीङ्ख्यते
अधीङ्ख
अधीङ्खे
अधीङ्खिता
अधीङ्खिता
अधीङ्खिष्यति
अधीङ्खिष्यते
अधीङ्खतात् / अधीङ्खताद् / अधीङ्खतु
अधीङ्ख्यताम्
अध्यैङ्खत् / अध्यैङ्खद्
अध्यैङ्ख्यत
अधीङ्खेत् / अधीङ्खेद्
अधीङ्ख्येत
अधीङ्ख्यात् / अधीङ्ख्याद्
अधीङ्खिषीष्ट
अध्यैङ्खीत् / अध्यैङ्खीद्
अध्यैङ्खि
अध्यैङ्खिष्यत् / अध्यैङ्खिष्यद्
अध्यैङ्खिष्यत
प्रथम  द्विवचनम्
अधीङ्खतः
अधीङ्ख्येते
अधीङ्खतुः
अधीङ्खाते
अधीङ्खितारौ
अधीङ्खितारौ
अधीङ्खिष्यतः
अधीङ्खिष्येते
अधीङ्खताम्
अधीङ्ख्येताम्
अध्यैङ्खताम्
अध्यैङ्ख्येताम्
अधीङ्खेताम्
अधीङ्ख्येयाताम्
अधीङ्ख्यास्ताम्
अधीङ्खिषीयास्ताम्
अध्यैङ्खिष्टाम्
अध्यैङ्खिषाताम्
अध्यैङ्खिष्यताम्
अध्यैङ्खिष्येताम्
प्रथम  बहुवचनम्
अधीङ्खन्ति
अधीङ्ख्यन्ते
अधीङ्खुः
अधीङ्खिरे
अधीङ्खितारः
अधीङ्खितारः
अधीङ्खिष्यन्ति
अधीङ्खिष्यन्ते
अधीङ्खन्तु
अधीङ्ख्यन्ताम्
अध्यैङ्खन्
अध्यैङ्ख्यन्त
अधीङ्खेयुः
अधीङ्ख्येरन्
अधीङ्ख्यासुः
अधीङ्खिषीरन्
अध्यैङ्खिषुः
अध्यैङ्खिषत
अध्यैङ्खिष्यन्
अध्यैङ्खिष्यन्त
मध्यम  एकवचनम्
अधीङ्खसि
अधीङ्ख्यसे
अधीङ्खिथ
अधीङ्खिषे
अधीङ्खितासि
अधीङ्खितासे
अधीङ्खिष्यसि
अधीङ्खिष्यसे
अधीङ्खतात् / अधीङ्खताद् / अधीङ्ख
अधीङ्ख्यस्व
अध्यैङ्खः
अध्यैङ्ख्यथाः
अधीङ्खेः
अधीङ्ख्येथाः
अधीङ्ख्याः
अधीङ्खिषीष्ठाः
अध्यैङ्खीः
अध्यैङ्खिष्ठाः
अध्यैङ्खिष्यः
अध्यैङ्खिष्यथाः
मध्यम  द्विवचनम्
अधीङ्खथः
अधीङ्ख्येथे
अधीङ्खथुः
अधीङ्खाथे
अधीङ्खितास्थः
अधीङ्खितासाथे
अधीङ्खिष्यथः
अधीङ्खिष्येथे
अधीङ्खतम्
अधीङ्ख्येथाम्
अध्यैङ्खतम्
अध्यैङ्ख्येथाम्
अधीङ्खेतम्
अधीङ्ख्येयाथाम्
अधीङ्ख्यास्तम्
अधीङ्खिषीयास्थाम्
अध्यैङ्खिष्टम्
अध्यैङ्खिषाथाम्
अध्यैङ्खिष्यतम्
अध्यैङ्खिष्येथाम्
मध्यम  बहुवचनम्
अधीङ्खथ
अधीङ्ख्यध्वे
अधीङ्ख
अधीङ्खिध्वे
अधीङ्खितास्थ
अधीङ्खिताध्वे
अधीङ्खिष्यथ
अधीङ्खिष्यध्वे
अधीङ्खत
अधीङ्ख्यध्वम्
अध्यैङ्खत
अध्यैङ्ख्यध्वम्
अधीङ्खेत
अधीङ्ख्येध्वम्
अधीङ्ख्यास्त
अधीङ्खिषीध्वम्
अध्यैङ्खिष्ट
अध्यैङ्खिढ्वम्
अध्यैङ्खिष्यत
अध्यैङ्खिष्यध्वम्
उत्तम  एकवचनम्
अधीङ्खामि
अधीङ्ख्ये
अधीङ्ख
अधीङ्खे
अधीङ्खितास्मि
अधीङ्खिताहे
अधीङ्खिष्यामि
अधीङ्खिष्ये
अधीङ्खानि
अधीङ्ख्यै
अध्यैङ्खम्
अध्यैङ्ख्ये
अधीङ्खेयम्
अधीङ्ख्येय
अधीङ्ख्यासम्
अधीङ्खिषीय
अध्यैङ्खिषम्
अध्यैङ्खिषि
अध्यैङ्खिष्यम्
अध्यैङ्खिष्ये
उत्तम  द्विवचनम्
अधीङ्खावः
अधीङ्ख्यावहे
अधीङ्खिव
अधीङ्खिवहे
अधीङ्खितास्वः
अधीङ्खितास्वहे
अधीङ्खिष्यावः
अधीङ्खिष्यावहे
अधीङ्खाव
अधीङ्ख्यावहै
अध्यैङ्खाव
अध्यैङ्ख्यावहि
अधीङ्खेव
अधीङ्ख्येवहि
अधीङ्ख्यास्व
अधीङ्खिषीवहि
अध्यैङ्खिष्व
अध्यैङ्खिष्वहि
अध्यैङ्खिष्याव
अध्यैङ्खिष्यावहि
उत्तम  बहुवचनम्
अधीङ्खामः
अधीङ्ख्यामहे
अधीङ्खिम
अधीङ्खिमहे
अधीङ्खितास्मः
अधीङ्खितास्महे
अधीङ्खिष्यामः
अधीङ्खिष्यामहे
अधीङ्खाम
अधीङ्ख्यामहै
अध्यैङ्खाम
अध्यैङ्ख्यामहि
अधीङ्खेम
अधीङ्ख्येमहि
अधीङ्ख्यास्म
अधीङ्खिषीमहि
अध्यैङ्खिष्म
अध्यैङ्खिष्महि
अध्यैङ्खिष्याम
अध्यैङ्खिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
अधीङ्खतात् / अधीङ्खताद् / अधीङ्खतु
अध्यैङ्खत् / अध्यैङ्खद्
अधीङ्खेत् / अधीङ्खेद्
अधीङ्ख्यात् / अधीङ्ख्याद्
अध्यैङ्खीत् / अध्यैङ्खीद्
अध्यैङ्खिष्यत् / अध्यैङ्खिष्यद्
प्रथमा  द्विवचनम्
अध्यैङ्खिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
अधीङ्खतात् / अधीङ्खताद् / अधीङ्ख
मध्यम पुरुषः  द्विवचनम्
अध्यैङ्खिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अध्यैङ्खिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्