अति + श्लोक् - श्लोकृँ - सङ्घाते भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
अतिश्लोकते
अतिश्लोक्यते
अतिशुश्लोके
अतिशुश्लोके
अतिश्लोकिता
अतिश्लोकिता
अतिश्लोकिष्यते
अतिश्लोकिष्यते
अतिश्लोकताम्
अतिश्लोक्यताम्
अत्यश्लोकत
अत्यश्लोक्यत
अतिश्लोकेत
अतिश्लोक्येत
अतिश्लोकिषीष्ट
अतिश्लोकिषीष्ट
अत्यश्लोकिष्ट
अत्यश्लोकि
अत्यश्लोकिष्यत
अत्यश्लोकिष्यत
प्रथम  द्विवचनम्
अतिश्लोकेते
अतिश्लोक्येते
अतिशुश्लोकाते
अतिशुश्लोकाते
अतिश्लोकितारौ
अतिश्लोकितारौ
अतिश्लोकिष्येते
अतिश्लोकिष्येते
अतिश्लोकेताम्
अतिश्लोक्येताम्
अत्यश्लोकेताम्
अत्यश्लोक्येताम्
अतिश्लोकेयाताम्
अतिश्लोक्येयाताम्
अतिश्लोकिषीयास्ताम्
अतिश्लोकिषीयास्ताम्
अत्यश्लोकिषाताम्
अत्यश्लोकिषाताम्
अत्यश्लोकिष्येताम्
अत्यश्लोकिष्येताम्
प्रथम  बहुवचनम्
अतिश्लोकन्ते
अतिश्लोक्यन्ते
अतिशुश्लोकिरे
अतिशुश्लोकिरे
अतिश्लोकितारः
अतिश्लोकितारः
अतिश्लोकिष्यन्ते
अतिश्लोकिष्यन्ते
अतिश्लोकन्ताम्
अतिश्लोक्यन्ताम्
अत्यश्लोकन्त
अत्यश्लोक्यन्त
अतिश्लोकेरन्
अतिश्लोक्येरन्
अतिश्लोकिषीरन्
अतिश्लोकिषीरन्
अत्यश्लोकिषत
अत्यश्लोकिषत
अत्यश्लोकिष्यन्त
अत्यश्लोकिष्यन्त
मध्यम  एकवचनम्
अतिश्लोकसे
अतिश्लोक्यसे
अतिशुश्लोकिषे
अतिशुश्लोकिषे
अतिश्लोकितासे
अतिश्लोकितासे
अतिश्लोकिष्यसे
अतिश्लोकिष्यसे
अतिश्लोकस्व
अतिश्लोक्यस्व
अत्यश्लोकथाः
अत्यश्लोक्यथाः
अतिश्लोकेथाः
अतिश्लोक्येथाः
अतिश्लोकिषीष्ठाः
अतिश्लोकिषीष्ठाः
अत्यश्लोकिष्ठाः
अत्यश्लोकिष्ठाः
अत्यश्लोकिष्यथाः
अत्यश्लोकिष्यथाः
मध्यम  द्विवचनम्
अतिश्लोकेथे
अतिश्लोक्येथे
अतिशुश्लोकाथे
अतिशुश्लोकाथे
अतिश्लोकितासाथे
अतिश्लोकितासाथे
अतिश्लोकिष्येथे
अतिश्लोकिष्येथे
अतिश्लोकेथाम्
अतिश्लोक्येथाम्
अत्यश्लोकेथाम्
अत्यश्लोक्येथाम्
अतिश्लोकेयाथाम्
अतिश्लोक्येयाथाम्
अतिश्लोकिषीयास्थाम्
अतिश्लोकिषीयास्थाम्
अत्यश्लोकिषाथाम्
अत्यश्लोकिषाथाम्
अत्यश्लोकिष्येथाम्
अत्यश्लोकिष्येथाम्
मध्यम  बहुवचनम्
अतिश्लोकध्वे
अतिश्लोक्यध्वे
अतिशुश्लोकिध्वे
अतिशुश्लोकिध्वे
अतिश्लोकिताध्वे
अतिश्लोकिताध्वे
अतिश्लोकिष्यध्वे
अतिश्लोकिष्यध्वे
अतिश्लोकध्वम्
अतिश्लोक्यध्वम्
अत्यश्लोकध्वम्
अत्यश्लोक्यध्वम्
अतिश्लोकेध्वम्
अतिश्लोक्येध्वम्
अतिश्लोकिषीध्वम्
अतिश्लोकिषीध्वम्
अत्यश्लोकिढ्वम्
अत्यश्लोकिढ्वम्
अत्यश्लोकिष्यध्वम्
अत्यश्लोकिष्यध्वम्
उत्तम  एकवचनम्
अतिश्लोके
अतिश्लोक्ये
अतिशुश्लोके
अतिशुश्लोके
अतिश्लोकिताहे
अतिश्लोकिताहे
अतिश्लोकिष्ये
अतिश्लोकिष्ये
अतिश्लोकै
अतिश्लोक्यै
अत्यश्लोके
अत्यश्लोक्ये
अतिश्लोकेय
अतिश्लोक्येय
अतिश्लोकिषीय
अतिश्लोकिषीय
अत्यश्लोकिषि
अत्यश्लोकिषि
अत्यश्लोकिष्ये
अत्यश्लोकिष्ये
उत्तम  द्विवचनम्
अतिश्लोकावहे
अतिश्लोक्यावहे
अतिशुश्लोकिवहे
अतिशुश्लोकिवहे
अतिश्लोकितास्वहे
अतिश्लोकितास्वहे
अतिश्लोकिष्यावहे
अतिश्लोकिष्यावहे
अतिश्लोकावहै
अतिश्लोक्यावहै
अत्यश्लोकावहि
अत्यश्लोक्यावहि
अतिश्लोकेवहि
अतिश्लोक्येवहि
अतिश्लोकिषीवहि
अतिश्लोकिषीवहि
अत्यश्लोकिष्वहि
अत्यश्लोकिष्वहि
अत्यश्लोकिष्यावहि
अत्यश्लोकिष्यावहि
उत्तम  बहुवचनम्
अतिश्लोकामहे
अतिश्लोक्यामहे
अतिशुश्लोकिमहे
अतिशुश्लोकिमहे
अतिश्लोकितास्महे
अतिश्लोकितास्महे
अतिश्लोकिष्यामहे
अतिश्लोकिष्यामहे
अतिश्लोकामहै
अतिश्लोक्यामहै
अत्यश्लोकामहि
अत्यश्लोक्यामहि
अतिश्लोकेमहि
अतिश्लोक्येमहि
अतिश्लोकिषीमहि
अतिश्लोकिषीमहि
अत्यश्लोकिष्महि
अत्यश्लोकिष्महि
अत्यश्लोकिष्यामहि
अत्यश्लोकिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
प्रथमा  द्विवचनम्
अत्यश्लोकिष्येताम्
अत्यश्लोकिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
मध्यम पुरुषः  द्विवचनम्
अत्यश्लोकिष्येथाम्
अत्यश्लोकिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अत्यश्लोकिष्यध्वम्
अत्यश्लोकिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
अत्यश्लोकिष्यावहि
अत्यश्लोकिष्यावहि
उत्तम पुरुषः  बहुवचनम्
अत्यश्लोकिष्यामहि
अत्यश्लोकिष्यामहि