अति + शाख् - शाखृँ - व्याप्तौ भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
अतिशाखति
अतिशाख्यते
अतिशशाख
अतिशशाखे
अतिशाखिता
अतिशाखिता
अतिशाखिष्यति
अतिशाखिष्यते
अतिशाखतात् / अतिशाखताद् / अतिशाखतु
अतिशाख्यताम्
अत्यशाखत् / अत्यशाखद्
अत्यशाख्यत
अतिशाखेत् / अतिशाखेद्
अतिशाख्येत
अतिशाख्यात् / अतिशाख्याद्
अतिशाखिषीष्ट
अत्यशाखीत् / अत्यशाखीद्
अत्यशाखि
अत्यशाखिष्यत् / अत्यशाखिष्यद्
अत्यशाखिष्यत
प्रथम  द्विवचनम्
अतिशाखतः
अतिशाख्येते
अतिशशाखतुः
अतिशशाखाते
अतिशाखितारौ
अतिशाखितारौ
अतिशाखिष्यतः
अतिशाखिष्येते
अतिशाखताम्
अतिशाख्येताम्
अत्यशाखताम्
अत्यशाख्येताम्
अतिशाखेताम्
अतिशाख्येयाताम्
अतिशाख्यास्ताम्
अतिशाखिषीयास्ताम्
अत्यशाखिष्टाम्
अत्यशाखिषाताम्
अत्यशाखिष्यताम्
अत्यशाखिष्येताम्
प्रथम  बहुवचनम्
अतिशाखन्ति
अतिशाख्यन्ते
अतिशशाखुः
अतिशशाखिरे
अतिशाखितारः
अतिशाखितारः
अतिशाखिष्यन्ति
अतिशाखिष्यन्ते
अतिशाखन्तु
अतिशाख्यन्ताम्
अत्यशाखन्
अत्यशाख्यन्त
अतिशाखेयुः
अतिशाख्येरन्
अतिशाख्यासुः
अतिशाखिषीरन्
अत्यशाखिषुः
अत्यशाखिषत
अत्यशाखिष्यन्
अत्यशाखिष्यन्त
मध्यम  एकवचनम्
अतिशाखसि
अतिशाख्यसे
अतिशशाखिथ
अतिशशाखिषे
अतिशाखितासि
अतिशाखितासे
अतिशाखिष्यसि
अतिशाखिष्यसे
अतिशाखतात् / अतिशाखताद् / अतिशाख
अतिशाख्यस्व
अत्यशाखः
अत्यशाख्यथाः
अतिशाखेः
अतिशाख्येथाः
अतिशाख्याः
अतिशाखिषीष्ठाः
अत्यशाखीः
अत्यशाखिष्ठाः
अत्यशाखिष्यः
अत्यशाखिष्यथाः
मध्यम  द्विवचनम्
अतिशाखथः
अतिशाख्येथे
अतिशशाखथुः
अतिशशाखाथे
अतिशाखितास्थः
अतिशाखितासाथे
अतिशाखिष्यथः
अतिशाखिष्येथे
अतिशाखतम्
अतिशाख्येथाम्
अत्यशाखतम्
अत्यशाख्येथाम्
अतिशाखेतम्
अतिशाख्येयाथाम्
अतिशाख्यास्तम्
अतिशाखिषीयास्थाम्
अत्यशाखिष्टम्
अत्यशाखिषाथाम्
अत्यशाखिष्यतम्
अत्यशाखिष्येथाम्
मध्यम  बहुवचनम्
अतिशाखथ
अतिशाख्यध्वे
अतिशशाख
अतिशशाखिध्वे
अतिशाखितास्थ
अतिशाखिताध्वे
अतिशाखिष्यथ
अतिशाखिष्यध्वे
अतिशाखत
अतिशाख्यध्वम्
अत्यशाखत
अत्यशाख्यध्वम्
अतिशाखेत
अतिशाख्येध्वम्
अतिशाख्यास्त
अतिशाखिषीध्वम्
अत्यशाखिष्ट
अत्यशाखिढ्वम्
अत्यशाखिष्यत
अत्यशाखिष्यध्वम्
उत्तम  एकवचनम्
अतिशाखामि
अतिशाख्ये
अतिशशाख
अतिशशाखे
अतिशाखितास्मि
अतिशाखिताहे
अतिशाखिष्यामि
अतिशाखिष्ये
अतिशाखानि
अतिशाख्यै
अत्यशाखम्
अत्यशाख्ये
अतिशाखेयम्
अतिशाख्येय
अतिशाख्यासम्
अतिशाखिषीय
अत्यशाखिषम्
अत्यशाखिषि
अत्यशाखिष्यम्
अत्यशाखिष्ये
उत्तम  द्विवचनम्
अतिशाखावः
अतिशाख्यावहे
अतिशशाखिव
अतिशशाखिवहे
अतिशाखितास्वः
अतिशाखितास्वहे
अतिशाखिष्यावः
अतिशाखिष्यावहे
अतिशाखाव
अतिशाख्यावहै
अत्यशाखाव
अत्यशाख्यावहि
अतिशाखेव
अतिशाख्येवहि
अतिशाख्यास्व
अतिशाखिषीवहि
अत्यशाखिष्व
अत्यशाखिष्वहि
अत्यशाखिष्याव
अत्यशाखिष्यावहि
उत्तम  बहुवचनम्
अतिशाखामः
अतिशाख्यामहे
अतिशशाखिम
अतिशशाखिमहे
अतिशाखितास्मः
अतिशाखितास्महे
अतिशाखिष्यामः
अतिशाखिष्यामहे
अतिशाखाम
अतिशाख्यामहै
अत्यशाखाम
अत्यशाख्यामहि
अतिशाखेम
अतिशाख्येमहि
अतिशाख्यास्म
अतिशाखिषीमहि
अत्यशाखिष्म
अत्यशाखिष्महि
अत्यशाखिष्याम
अत्यशाखिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
अतिशाखतात् / अतिशाखताद् / अतिशाखतु
अत्यशाखत् / अत्यशाखद्
अतिशाखेत् / अतिशाखेद्
अतिशाख्यात् / अतिशाख्याद्
अत्यशाखीत् / अत्यशाखीद्
अत्यशाखिष्यत् / अत्यशाखिष्यद्
प्रथमा  द्विवचनम्
अत्यशाखिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
अतिशाखतात् / अतिशाखताद् / अतिशाख
मध्यम पुरुषः  द्विवचनम्
अत्यशाखिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अत्यशाखिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्