अति + लङ्घ् - लघिँ - शोषणे भाषायां दीप्तौ सीमातिक्रमे च भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
अतिलङ्घति
अतिलङ्घ्यते
अतिललङ्घ
अतिललङ्घे
अतिलङ्घिता
अतिलङ्घिता
अतिलङ्घिष्यति
अतिलङ्घिष्यते
अतिलङ्घतात् / अतिलङ्घताद् / अतिलङ्घतु
अतिलङ्घ्यताम्
अत्यलङ्घत् / अत्यलङ्घद्
अत्यलङ्घ्यत
अतिलङ्घेत् / अतिलङ्घेद्
अतिलङ्घ्येत
अतिलङ्घ्यात् / अतिलङ्घ्याद्
अतिलङ्घिषीष्ट
अत्यलङ्घीत् / अत्यलङ्घीद्
अत्यलङ्घि
अत्यलङ्घिष्यत् / अत्यलङ्घिष्यद्
अत्यलङ्घिष्यत
प्रथम  द्विवचनम्
अतिलङ्घतः
अतिलङ्घ्येते
अतिललङ्घतुः
अतिललङ्घाते
अतिलङ्घितारौ
अतिलङ्घितारौ
अतिलङ्घिष्यतः
अतिलङ्घिष्येते
अतिलङ्घताम्
अतिलङ्घ्येताम्
अत्यलङ्घताम्
अत्यलङ्घ्येताम्
अतिलङ्घेताम्
अतिलङ्घ्येयाताम्
अतिलङ्घ्यास्ताम्
अतिलङ्घिषीयास्ताम्
अत्यलङ्घिष्टाम्
अत्यलङ्घिषाताम्
अत्यलङ्घिष्यताम्
अत्यलङ्घिष्येताम्
प्रथम  बहुवचनम्
अतिलङ्घन्ति
अतिलङ्घ्यन्ते
अतिललङ्घुः
अतिललङ्घिरे
अतिलङ्घितारः
अतिलङ्घितारः
अतिलङ्घिष्यन्ति
अतिलङ्घिष्यन्ते
अतिलङ्घन्तु
अतिलङ्घ्यन्ताम्
अत्यलङ्घन्
अत्यलङ्घ्यन्त
अतिलङ्घेयुः
अतिलङ्घ्येरन्
अतिलङ्घ्यासुः
अतिलङ्घिषीरन्
अत्यलङ्घिषुः
अत्यलङ्घिषत
अत्यलङ्घिष्यन्
अत्यलङ्घिष्यन्त
मध्यम  एकवचनम्
अतिलङ्घसि
अतिलङ्घ्यसे
अतिललङ्घिथ
अतिललङ्घिषे
अतिलङ्घितासि
अतिलङ्घितासे
अतिलङ्घिष्यसि
अतिलङ्घिष्यसे
अतिलङ्घतात् / अतिलङ्घताद् / अतिलङ्घ
अतिलङ्घ्यस्व
अत्यलङ्घः
अत्यलङ्घ्यथाः
अतिलङ्घेः
अतिलङ्घ्येथाः
अतिलङ्घ्याः
अतिलङ्घिषीष्ठाः
अत्यलङ्घीः
अत्यलङ्घिष्ठाः
अत्यलङ्घिष्यः
अत्यलङ्घिष्यथाः
मध्यम  द्विवचनम्
अतिलङ्घथः
अतिलङ्घ्येथे
अतिललङ्घथुः
अतिललङ्घाथे
अतिलङ्घितास्थः
अतिलङ्घितासाथे
अतिलङ्घिष्यथः
अतिलङ्घिष्येथे
अतिलङ्घतम्
अतिलङ्घ्येथाम्
अत्यलङ्घतम्
अत्यलङ्घ्येथाम्
अतिलङ्घेतम्
अतिलङ्घ्येयाथाम्
अतिलङ्घ्यास्तम्
अतिलङ्घिषीयास्थाम्
अत्यलङ्घिष्टम्
अत्यलङ्घिषाथाम्
अत्यलङ्घिष्यतम्
अत्यलङ्घिष्येथाम्
मध्यम  बहुवचनम्
अतिलङ्घथ
अतिलङ्घ्यध्वे
अतिललङ्घ
अतिललङ्घिध्वे
अतिलङ्घितास्थ
अतिलङ्घिताध्वे
अतिलङ्घिष्यथ
अतिलङ्घिष्यध्वे
अतिलङ्घत
अतिलङ्घ्यध्वम्
अत्यलङ्घत
अत्यलङ्घ्यध्वम्
अतिलङ्घेत
अतिलङ्घ्येध्वम्
अतिलङ्घ्यास्त
अतिलङ्घिषीध्वम्
अत्यलङ्घिष्ट
अत्यलङ्घिढ्वम्
अत्यलङ्घिष्यत
अत्यलङ्घिष्यध्वम्
उत्तम  एकवचनम्
अतिलङ्घामि
अतिलङ्घ्ये
अतिललङ्घ
अतिललङ्घे
अतिलङ्घितास्मि
अतिलङ्घिताहे
अतिलङ्घिष्यामि
अतिलङ्घिष्ये
अतिलङ्घानि
अतिलङ्घ्यै
अत्यलङ्घम्
अत्यलङ्घ्ये
अतिलङ्घेयम्
अतिलङ्घ्येय
अतिलङ्घ्यासम्
अतिलङ्घिषीय
अत्यलङ्घिषम्
अत्यलङ्घिषि
अत्यलङ्घिष्यम्
अत्यलङ्घिष्ये
उत्तम  द्विवचनम्
अतिलङ्घावः
अतिलङ्घ्यावहे
अतिललङ्घिव
अतिललङ्घिवहे
अतिलङ्घितास्वः
अतिलङ्घितास्वहे
अतिलङ्घिष्यावः
अतिलङ्घिष्यावहे
अतिलङ्घाव
अतिलङ्घ्यावहै
अत्यलङ्घाव
अत्यलङ्घ्यावहि
अतिलङ्घेव
अतिलङ्घ्येवहि
अतिलङ्घ्यास्व
अतिलङ्घिषीवहि
अत्यलङ्घिष्व
अत्यलङ्घिष्वहि
अत्यलङ्घिष्याव
अत्यलङ्घिष्यावहि
उत्तम  बहुवचनम्
अतिलङ्घामः
अतिलङ्घ्यामहे
अतिललङ्घिम
अतिललङ्घिमहे
अतिलङ्घितास्मः
अतिलङ्घितास्महे
अतिलङ्घिष्यामः
अतिलङ्घिष्यामहे
अतिलङ्घाम
अतिलङ्घ्यामहै
अत्यलङ्घाम
अत्यलङ्घ्यामहि
अतिलङ्घेम
अतिलङ्घ्येमहि
अतिलङ्घ्यास्म
अतिलङ्घिषीमहि
अत्यलङ्घिष्म
अत्यलङ्घिष्महि
अत्यलङ्घिष्याम
अत्यलङ्घिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
अतिलङ्घतात् / अतिलङ्घताद् / अतिलङ्घतु
अत्यलङ्घत् / अत्यलङ्घद्
अतिलङ्घेत् / अतिलङ्घेद्
अतिलङ्घ्यात् / अतिलङ्घ्याद्
अत्यलङ्घीत् / अत्यलङ्घीद्
अत्यलङ्घिष्यत् / अत्यलङ्घिष्यद्
प्रथमा  द्विवचनम्
अत्यलङ्घिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
अतिलङ्घतात् / अतिलङ्घताद् / अतिलङ्घ
मध्यम पुरुषः  द्विवचनम्
अत्यलङ्घिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अत्यलङ्घिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्