अति + बुङ्ग् - बुगिँ - वर्जने भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
अतिबुङ्गति
अतिबुङ्ग्यते
अतिबुबुङ्ग
अतिबुबुङ्गे
अतिबुङ्गिता
अतिबुङ्गिता
अतिबुङ्गिष्यति
अतिबुङ्गिष्यते
अतिबुङ्गतात् / अतिबुङ्गताद् / अतिबुङ्गतु
अतिबुङ्ग्यताम्
अत्यबुङ्गत् / अत्यबुङ्गद्
अत्यबुङ्ग्यत
अतिबुङ्गेत् / अतिबुङ्गेद्
अतिबुङ्ग्येत
अतिबुङ्ग्यात् / अतिबुङ्ग्याद्
अतिबुङ्गिषीष्ट
अत्यबुङ्गीत् / अत्यबुङ्गीद्
अत्यबुङ्गि
अत्यबुङ्गिष्यत् / अत्यबुङ्गिष्यद्
अत्यबुङ्गिष्यत
प्रथम  द्विवचनम्
अतिबुङ्गतः
अतिबुङ्ग्येते
अतिबुबुङ्गतुः
अतिबुबुङ्गाते
अतिबुङ्गितारौ
अतिबुङ्गितारौ
अतिबुङ्गिष्यतः
अतिबुङ्गिष्येते
अतिबुङ्गताम्
अतिबुङ्ग्येताम्
अत्यबुङ्गताम्
अत्यबुङ्ग्येताम्
अतिबुङ्गेताम्
अतिबुङ्ग्येयाताम्
अतिबुङ्ग्यास्ताम्
अतिबुङ्गिषीयास्ताम्
अत्यबुङ्गिष्टाम्
अत्यबुङ्गिषाताम्
अत्यबुङ्गिष्यताम्
अत्यबुङ्गिष्येताम्
प्रथम  बहुवचनम्
अतिबुङ्गन्ति
अतिबुङ्ग्यन्ते
अतिबुबुङ्गुः
अतिबुबुङ्गिरे
अतिबुङ्गितारः
अतिबुङ्गितारः
अतिबुङ्गिष्यन्ति
अतिबुङ्गिष्यन्ते
अतिबुङ्गन्तु
अतिबुङ्ग्यन्ताम्
अत्यबुङ्गन्
अत्यबुङ्ग्यन्त
अतिबुङ्गेयुः
अतिबुङ्ग्येरन्
अतिबुङ्ग्यासुः
अतिबुङ्गिषीरन्
अत्यबुङ्गिषुः
अत्यबुङ्गिषत
अत्यबुङ्गिष्यन्
अत्यबुङ्गिष्यन्त
मध्यम  एकवचनम्
अतिबुङ्गसि
अतिबुङ्ग्यसे
अतिबुबुङ्गिथ
अतिबुबुङ्गिषे
अतिबुङ्गितासि
अतिबुङ्गितासे
अतिबुङ्गिष्यसि
अतिबुङ्गिष्यसे
अतिबुङ्गतात् / अतिबुङ्गताद् / अतिबुङ्ग
अतिबुङ्ग्यस्व
अत्यबुङ्गः
अत्यबुङ्ग्यथाः
अतिबुङ्गेः
अतिबुङ्ग्येथाः
अतिबुङ्ग्याः
अतिबुङ्गिषीष्ठाः
अत्यबुङ्गीः
अत्यबुङ्गिष्ठाः
अत्यबुङ्गिष्यः
अत्यबुङ्गिष्यथाः
मध्यम  द्विवचनम्
अतिबुङ्गथः
अतिबुङ्ग्येथे
अतिबुबुङ्गथुः
अतिबुबुङ्गाथे
अतिबुङ्गितास्थः
अतिबुङ्गितासाथे
अतिबुङ्गिष्यथः
अतिबुङ्गिष्येथे
अतिबुङ्गतम्
अतिबुङ्ग्येथाम्
अत्यबुङ्गतम्
अत्यबुङ्ग्येथाम्
अतिबुङ्गेतम्
अतिबुङ्ग्येयाथाम्
अतिबुङ्ग्यास्तम्
अतिबुङ्गिषीयास्थाम्
अत्यबुङ्गिष्टम्
अत्यबुङ्गिषाथाम्
अत्यबुङ्गिष्यतम्
अत्यबुङ्गिष्येथाम्
मध्यम  बहुवचनम्
अतिबुङ्गथ
अतिबुङ्ग्यध्वे
अतिबुबुङ्ग
अतिबुबुङ्गिध्वे
अतिबुङ्गितास्थ
अतिबुङ्गिताध्वे
अतिबुङ्गिष्यथ
अतिबुङ्गिष्यध्वे
अतिबुङ्गत
अतिबुङ्ग्यध्वम्
अत्यबुङ्गत
अत्यबुङ्ग्यध्वम्
अतिबुङ्गेत
अतिबुङ्ग्येध्वम्
अतिबुङ्ग्यास्त
अतिबुङ्गिषीध्वम्
अत्यबुङ्गिष्ट
अत्यबुङ्गिढ्वम्
अत्यबुङ्गिष्यत
अत्यबुङ्गिष्यध्वम्
उत्तम  एकवचनम्
अतिबुङ्गामि
अतिबुङ्ग्ये
अतिबुबुङ्ग
अतिबुबुङ्गे
अतिबुङ्गितास्मि
अतिबुङ्गिताहे
अतिबुङ्गिष्यामि
अतिबुङ्गिष्ये
अतिबुङ्गानि
अतिबुङ्ग्यै
अत्यबुङ्गम्
अत्यबुङ्ग्ये
अतिबुङ्गेयम्
अतिबुङ्ग्येय
अतिबुङ्ग्यासम्
अतिबुङ्गिषीय
अत्यबुङ्गिषम्
अत्यबुङ्गिषि
अत्यबुङ्गिष्यम्
अत्यबुङ्गिष्ये
उत्तम  द्विवचनम्
अतिबुङ्गावः
अतिबुङ्ग्यावहे
अतिबुबुङ्गिव
अतिबुबुङ्गिवहे
अतिबुङ्गितास्वः
अतिबुङ्गितास्वहे
अतिबुङ्गिष्यावः
अतिबुङ्गिष्यावहे
अतिबुङ्गाव
अतिबुङ्ग्यावहै
अत्यबुङ्गाव
अत्यबुङ्ग्यावहि
अतिबुङ्गेव
अतिबुङ्ग्येवहि
अतिबुङ्ग्यास्व
अतिबुङ्गिषीवहि
अत्यबुङ्गिष्व
अत्यबुङ्गिष्वहि
अत्यबुङ्गिष्याव
अत्यबुङ्गिष्यावहि
उत्तम  बहुवचनम्
अतिबुङ्गामः
अतिबुङ्ग्यामहे
अतिबुबुङ्गिम
अतिबुबुङ्गिमहे
अतिबुङ्गितास्मः
अतिबुङ्गितास्महे
अतिबुङ्गिष्यामः
अतिबुङ्गिष्यामहे
अतिबुङ्गाम
अतिबुङ्ग्यामहै
अत्यबुङ्गाम
अत्यबुङ्ग्यामहि
अतिबुङ्गेम
अतिबुङ्ग्येमहि
अतिबुङ्ग्यास्म
अतिबुङ्गिषीमहि
अत्यबुङ्गिष्म
अत्यबुङ्गिष्महि
अत्यबुङ्गिष्याम
अत्यबुङ्गिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
अतिबुङ्गतात् / अतिबुङ्गताद् / अतिबुङ्गतु
अत्यबुङ्गत् / अत्यबुङ्गद्
अतिबुङ्गेत् / अतिबुङ्गेद्
अतिबुङ्ग्यात् / अतिबुङ्ग्याद्
अत्यबुङ्गीत् / अत्यबुङ्गीद्
अत्यबुङ्गिष्यत् / अत्यबुङ्गिष्यद्
प्रथमा  द्विवचनम्
अत्यबुङ्गिष्यताम्
अत्यबुङ्गिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
अतिबुङ्गतात् / अतिबुङ्गताद् / अतिबुङ्ग
मध्यम पुरुषः  द्विवचनम्
अत्यबुङ्गिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अत्यबुङ्गिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
अत्यबुङ्गिष्यावहि
उत्तम पुरुषः  बहुवचनम्
अत्यबुङ्गिष्यामहि