अति + बिन्द् - बिदिँ - अवयवे भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
अतिबिन्दति
अतिबिन्द्यते
अतिबिबिन्द
अतिबिबिन्दे
अतिबिन्दिता
अतिबिन्दिता
अतिबिन्दिष्यति
अतिबिन्दिष्यते
अतिबिन्दतात् / अतिबिन्दताद् / अतिबिन्दतु
अतिबिन्द्यताम्
अत्यबिन्दत् / अत्यबिन्दद्
अत्यबिन्द्यत
अतिबिन्देत् / अतिबिन्देद्
अतिबिन्द्येत
अतिबिन्द्यात् / अतिबिन्द्याद्
अतिबिन्दिषीष्ट
अत्यबिन्दीत् / अत्यबिन्दीद्
अत्यबिन्दि
अत्यबिन्दिष्यत् / अत्यबिन्दिष्यद्
अत्यबिन्दिष्यत
प्रथम  द्विवचनम्
अतिबिन्दतः
अतिबिन्द्येते
अतिबिबिन्दतुः
अतिबिबिन्दाते
अतिबिन्दितारौ
अतिबिन्दितारौ
अतिबिन्दिष्यतः
अतिबिन्दिष्येते
अतिबिन्दताम्
अतिबिन्द्येताम्
अत्यबिन्दताम्
अत्यबिन्द्येताम्
अतिबिन्देताम्
अतिबिन्द्येयाताम्
अतिबिन्द्यास्ताम्
अतिबिन्दिषीयास्ताम्
अत्यबिन्दिष्टाम्
अत्यबिन्दिषाताम्
अत्यबिन्दिष्यताम्
अत्यबिन्दिष्येताम्
प्रथम  बहुवचनम्
अतिबिन्दन्ति
अतिबिन्द्यन्ते
अतिबिबिन्दुः
अतिबिबिन्दिरे
अतिबिन्दितारः
अतिबिन्दितारः
अतिबिन्दिष्यन्ति
अतिबिन्दिष्यन्ते
अतिबिन्दन्तु
अतिबिन्द्यन्ताम्
अत्यबिन्दन्
अत्यबिन्द्यन्त
अतिबिन्देयुः
अतिबिन्द्येरन्
अतिबिन्द्यासुः
अतिबिन्दिषीरन्
अत्यबिन्दिषुः
अत्यबिन्दिषत
अत्यबिन्दिष्यन्
अत्यबिन्दिष्यन्त
मध्यम  एकवचनम्
अतिबिन्दसि
अतिबिन्द्यसे
अतिबिबिन्दिथ
अतिबिबिन्दिषे
अतिबिन्दितासि
अतिबिन्दितासे
अतिबिन्दिष्यसि
अतिबिन्दिष्यसे
अतिबिन्दतात् / अतिबिन्दताद् / अतिबिन्द
अतिबिन्द्यस्व
अत्यबिन्दः
अत्यबिन्द्यथाः
अतिबिन्देः
अतिबिन्द्येथाः
अतिबिन्द्याः
अतिबिन्दिषीष्ठाः
अत्यबिन्दीः
अत्यबिन्दिष्ठाः
अत्यबिन्दिष्यः
अत्यबिन्दिष्यथाः
मध्यम  द्विवचनम्
अतिबिन्दथः
अतिबिन्द्येथे
अतिबिबिन्दथुः
अतिबिबिन्दाथे
अतिबिन्दितास्थः
अतिबिन्दितासाथे
अतिबिन्दिष्यथः
अतिबिन्दिष्येथे
अतिबिन्दतम्
अतिबिन्द्येथाम्
अत्यबिन्दतम्
अत्यबिन्द्येथाम्
अतिबिन्देतम्
अतिबिन्द्येयाथाम्
अतिबिन्द्यास्तम्
अतिबिन्दिषीयास्थाम्
अत्यबिन्दिष्टम्
अत्यबिन्दिषाथाम्
अत्यबिन्दिष्यतम्
अत्यबिन्दिष्येथाम्
मध्यम  बहुवचनम्
अतिबिन्दथ
अतिबिन्द्यध्वे
अतिबिबिन्द
अतिबिबिन्दिध्वे
अतिबिन्दितास्थ
अतिबिन्दिताध्वे
अतिबिन्दिष्यथ
अतिबिन्दिष्यध्वे
अतिबिन्दत
अतिबिन्द्यध्वम्
अत्यबिन्दत
अत्यबिन्द्यध्वम्
अतिबिन्देत
अतिबिन्द्येध्वम्
अतिबिन्द्यास्त
अतिबिन्दिषीध्वम्
अत्यबिन्दिष्ट
अत्यबिन्दिढ्वम्
अत्यबिन्दिष्यत
अत्यबिन्दिष्यध्वम्
उत्तम  एकवचनम्
अतिबिन्दामि
अतिबिन्द्ये
अतिबिबिन्द
अतिबिबिन्दे
अतिबिन्दितास्मि
अतिबिन्दिताहे
अतिबिन्दिष्यामि
अतिबिन्दिष्ये
अतिबिन्दानि
अतिबिन्द्यै
अत्यबिन्दम्
अत्यबिन्द्ये
अतिबिन्देयम्
अतिबिन्द्येय
अतिबिन्द्यासम्
अतिबिन्दिषीय
अत्यबिन्दिषम्
अत्यबिन्दिषि
अत्यबिन्दिष्यम्
अत्यबिन्दिष्ये
उत्तम  द्विवचनम्
अतिबिन्दावः
अतिबिन्द्यावहे
अतिबिबिन्दिव
अतिबिबिन्दिवहे
अतिबिन्दितास्वः
अतिबिन्दितास्वहे
अतिबिन्दिष्यावः
अतिबिन्दिष्यावहे
अतिबिन्दाव
अतिबिन्द्यावहै
अत्यबिन्दाव
अत्यबिन्द्यावहि
अतिबिन्देव
अतिबिन्द्येवहि
अतिबिन्द्यास्व
अतिबिन्दिषीवहि
अत्यबिन्दिष्व
अत्यबिन्दिष्वहि
अत्यबिन्दिष्याव
अत्यबिन्दिष्यावहि
उत्तम  बहुवचनम्
अतिबिन्दामः
अतिबिन्द्यामहे
अतिबिबिन्दिम
अतिबिबिन्दिमहे
अतिबिन्दितास्मः
अतिबिन्दितास्महे
अतिबिन्दिष्यामः
अतिबिन्दिष्यामहे
अतिबिन्दाम
अतिबिन्द्यामहै
अत्यबिन्दाम
अत्यबिन्द्यामहि
अतिबिन्देम
अतिबिन्द्येमहि
अतिबिन्द्यास्म
अतिबिन्दिषीमहि
अत्यबिन्दिष्म
अत्यबिन्दिष्महि
अत्यबिन्दिष्याम
अत्यबिन्दिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
अतिबिन्दतात् / अतिबिन्दताद् / अतिबिन्दतु
अत्यबिन्दत् / अत्यबिन्दद्
अतिबिन्देत् / अतिबिन्देद्
अतिबिन्द्यात् / अतिबिन्द्याद्
अत्यबिन्दीत् / अत्यबिन्दीद्
अत्यबिन्दिष्यत् / अत्यबिन्दिष्यद्
प्रथमा  द्विवचनम्
अत्यबिन्दिष्यताम्
अत्यबिन्दिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
अतिबिन्दतात् / अतिबिन्दताद् / अतिबिन्द
मध्यम पुरुषः  द्विवचनम्
अत्यबिन्दिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अत्यबिन्दिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
अत्यबिन्दिष्यावहि
उत्तम पुरुषः  बहुवचनम्
अत्यबिन्दिष्यामहि