अति + दध् - दधँ - धारणे भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
अतिदधते
अतिदध्यते
अतिदेधे
अतिदेधे
अतिदधिता
अतिदधिता
अतिदधिष्यते
अतिदधिष्यते
अतिदधताम्
अतिदध्यताम्
अत्यदधत
अत्यदध्यत
अतिदधेत
अतिदध्येत
अतिदधिषीष्ट
अतिदधिषीष्ट
अत्यदधिष्ट
अत्यदाधि
अत्यदधिष्यत
अत्यदधिष्यत
प्रथम  द्विवचनम्
अतिदधेते
अतिदध्येते
अतिदेधाते
अतिदेधाते
अतिदधितारौ
अतिदधितारौ
अतिदधिष्येते
अतिदधिष्येते
अतिदधेताम्
अतिदध्येताम्
अत्यदधेताम्
अत्यदध्येताम्
अतिदधेयाताम्
अतिदध्येयाताम्
अतिदधिषीयास्ताम्
अतिदधिषीयास्ताम्
अत्यदधिषाताम्
अत्यदधिषाताम्
अत्यदधिष्येताम्
अत्यदधिष्येताम्
प्रथम  बहुवचनम्
अतिदधन्ते
अतिदध्यन्ते
अतिदेधिरे
अतिदेधिरे
अतिदधितारः
अतिदधितारः
अतिदधिष्यन्ते
अतिदधिष्यन्ते
अतिदधन्ताम्
अतिदध्यन्ताम्
अत्यदधन्त
अत्यदध्यन्त
अतिदधेरन्
अतिदध्येरन्
अतिदधिषीरन्
अतिदधिषीरन्
अत्यदधिषत
अत्यदधिषत
अत्यदधिष्यन्त
अत्यदधिष्यन्त
मध्यम  एकवचनम्
अतिदधसे
अतिदध्यसे
अतिदेधिषे
अतिदेधिषे
अतिदधितासे
अतिदधितासे
अतिदधिष्यसे
अतिदधिष्यसे
अतिदधस्व
अतिदध्यस्व
अत्यदधथाः
अत्यदध्यथाः
अतिदधेथाः
अतिदध्येथाः
अतिदधिषीष्ठाः
अतिदधिषीष्ठाः
अत्यदधिष्ठाः
अत्यदधिष्ठाः
अत्यदधिष्यथाः
अत्यदधिष्यथाः
मध्यम  द्विवचनम्
अतिदधेथे
अतिदध्येथे
अतिदेधाथे
अतिदेधाथे
अतिदधितासाथे
अतिदधितासाथे
अतिदधिष्येथे
अतिदधिष्येथे
अतिदधेथाम्
अतिदध्येथाम्
अत्यदधेथाम्
अत्यदध्येथाम्
अतिदधेयाथाम्
अतिदध्येयाथाम्
अतिदधिषीयास्थाम्
अतिदधिषीयास्थाम्
अत्यदधिषाथाम्
अत्यदधिषाथाम्
अत्यदधिष्येथाम्
अत्यदधिष्येथाम्
मध्यम  बहुवचनम्
अतिदधध्वे
अतिदध्यध्वे
अतिदेधिध्वे
अतिदेधिध्वे
अतिदधिताध्वे
अतिदधिताध्वे
अतिदधिष्यध्वे
अतिदधिष्यध्वे
अतिदधध्वम्
अतिदध्यध्वम्
अत्यदधध्वम्
अत्यदध्यध्वम्
अतिदधेध्वम्
अतिदध्येध्वम्
अतिदधिषीध्वम्
अतिदधिषीध्वम्
अत्यदधिढ्वम्
अत्यदधिढ्वम्
अत्यदधिष्यध्वम्
अत्यदधिष्यध्वम्
उत्तम  एकवचनम्
अतिदधे
अतिदध्ये
अतिदेधे
अतिदेधे
अतिदधिताहे
अतिदधिताहे
अतिदधिष्ये
अतिदधिष्ये
अतिदधै
अतिदध्यै
अत्यदधे
अत्यदध्ये
अतिदधेय
अतिदध्येय
अतिदधिषीय
अतिदधिषीय
अत्यदधिषि
अत्यदधिषि
अत्यदधिष्ये
अत्यदधिष्ये
उत्तम  द्विवचनम्
अतिदधावहे
अतिदध्यावहे
अतिदेधिवहे
अतिदेधिवहे
अतिदधितास्वहे
अतिदधितास्वहे
अतिदधिष्यावहे
अतिदधिष्यावहे
अतिदधावहै
अतिदध्यावहै
अत्यदधावहि
अत्यदध्यावहि
अतिदधेवहि
अतिदध्येवहि
अतिदधिषीवहि
अतिदधिषीवहि
अत्यदधिष्वहि
अत्यदधिष्वहि
अत्यदधिष्यावहि
अत्यदधिष्यावहि
उत्तम  बहुवचनम्
अतिदधामहे
अतिदध्यामहे
अतिदेधिमहे
अतिदेधिमहे
अतिदधितास्महे
अतिदधितास्महे
अतिदधिष्यामहे
अतिदधिष्यामहे
अतिदधामहै
अतिदध्यामहै
अत्यदधामहि
अत्यदध्यामहि
अतिदधेमहि
अतिदध्येमहि
अतिदधिषीमहि
अतिदधिषीमहि
अत्यदधिष्महि
अत्यदधिष्महि
अत्यदधिष्यामहि
अत्यदधिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
प्रथमा  द्विवचनम्
अत्यदधिष्येताम्
अत्यदधिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
मध्यम पुरुषः  द्विवचनम्
अत्यदधिष्येथाम्
अत्यदधिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अत्यदधिष्यध्वम्
अत्यदधिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्