अति + ज्युत् - ज्युतिँर् - भासने भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
अतिज्योतति
अतिज्युत्यते
अतिजुज्योत
अतिजुज्युते
अतिज्योतिता
अतिज्योतिता
अतिज्योतिष्यति
अतिज्योतिष्यते
अतिज्योततात् / अतिज्योतताद् / अतिज्योततु
अतिज्युत्यताम्
अत्यज्योतत् / अत्यज्योतद्
अत्यज्युत्यत
अतिज्योतेत् / अतिज्योतेद्
अतिज्युत्येत
अतिज्युत्यात् / अतिज्युत्याद्
अतिज्योतिषीष्ट
अत्यज्युतत् / अत्यज्युतद् / अत्यज्योतीत् / अत्यज्योतीद्
अत्यज्योति
अत्यज्योतिष्यत् / अत्यज्योतिष्यद्
अत्यज्योतिष्यत
प्रथम  द्विवचनम्
अतिज्योततः
अतिज्युत्येते
अतिजुज्युततुः
अतिजुज्युताते
अतिज्योतितारौ
अतिज्योतितारौ
अतिज्योतिष्यतः
अतिज्योतिष्येते
अतिज्योतताम्
अतिज्युत्येताम्
अत्यज्योतताम्
अत्यज्युत्येताम्
अतिज्योतेताम्
अतिज्युत्येयाताम्
अतिज्युत्यास्ताम्
अतिज्योतिषीयास्ताम्
अत्यज्युतताम् / अत्यज्योतिष्टाम्
अत्यज्योतिषाताम्
अत्यज्योतिष्यताम्
अत्यज्योतिष्येताम्
प्रथम  बहुवचनम्
अतिज्योतन्ति
अतिज्युत्यन्ते
अतिजुज्युतुः
अतिजुज्युतिरे
अतिज्योतितारः
अतिज्योतितारः
अतिज्योतिष्यन्ति
अतिज्योतिष्यन्ते
अतिज्योतन्तु
अतिज्युत्यन्ताम्
अत्यज्योतन्
अत्यज्युत्यन्त
अतिज्योतेयुः
अतिज्युत्येरन्
अतिज्युत्यासुः
अतिज्योतिषीरन्
अत्यज्युतन् / अत्यज्योतिषुः
अत्यज्योतिषत
अत्यज्योतिष्यन्
अत्यज्योतिष्यन्त
मध्यम  एकवचनम्
अतिज्योतसि
अतिज्युत्यसे
अतिजुज्योतिथ
अतिजुज्युतिषे
अतिज्योतितासि
अतिज्योतितासे
अतिज्योतिष्यसि
अतिज्योतिष्यसे
अतिज्योततात् / अतिज्योतताद् / अतिज्योत
अतिज्युत्यस्व
अत्यज्योतः
अत्यज्युत्यथाः
अतिज्योतेः
अतिज्युत्येथाः
अतिज्युत्याः
अतिज्योतिषीष्ठाः
अत्यज्युतः / अत्यज्योतीः
अत्यज्योतिष्ठाः
अत्यज्योतिष्यः
अत्यज्योतिष्यथाः
मध्यम  द्विवचनम्
अतिज्योतथः
अतिज्युत्येथे
अतिजुज्युतथुः
अतिजुज्युताथे
अतिज्योतितास्थः
अतिज्योतितासाथे
अतिज्योतिष्यथः
अतिज्योतिष्येथे
अतिज्योततम्
अतिज्युत्येथाम्
अत्यज्योततम्
अत्यज्युत्येथाम्
अतिज्योतेतम्
अतिज्युत्येयाथाम्
अतिज्युत्यास्तम्
अतिज्योतिषीयास्थाम्
अत्यज्युततम् / अत्यज्योतिष्टम्
अत्यज्योतिषाथाम्
अत्यज्योतिष्यतम्
अत्यज्योतिष्येथाम्
मध्यम  बहुवचनम्
अतिज्योतथ
अतिज्युत्यध्वे
अतिजुज्युत
अतिजुज्युतिध्वे
अतिज्योतितास्थ
अतिज्योतिताध्वे
अतिज्योतिष्यथ
अतिज्योतिष्यध्वे
अतिज्योतत
अतिज्युत्यध्वम्
अत्यज्योतत
अत्यज्युत्यध्वम्
अतिज्योतेत
अतिज्युत्येध्वम्
अतिज्युत्यास्त
अतिज्योतिषीध्वम्
अत्यज्युतत / अत्यज्योतिष्ट
अत्यज्योतिढ्वम्
अत्यज्योतिष्यत
अत्यज्योतिष्यध्वम्
उत्तम  एकवचनम्
अतिज्योतामि
अतिज्युत्ये
अतिजुज्योत
अतिजुज्युते
अतिज्योतितास्मि
अतिज्योतिताहे
अतिज्योतिष्यामि
अतिज्योतिष्ये
अतिज्योतानि
अतिज्युत्यै
अत्यज्योतम्
अत्यज्युत्ये
अतिज्योतेयम्
अतिज्युत्येय
अतिज्युत्यासम्
अतिज्योतिषीय
अत्यज्युतम् / अत्यज्योतिषम्
अत्यज्योतिषि
अत्यज्योतिष्यम्
अत्यज्योतिष्ये
उत्तम  द्विवचनम्
अतिज्योतावः
अतिज्युत्यावहे
अतिजुज्युतिव
अतिजुज्युतिवहे
अतिज्योतितास्वः
अतिज्योतितास्वहे
अतिज्योतिष्यावः
अतिज्योतिष्यावहे
अतिज्योताव
अतिज्युत्यावहै
अत्यज्योताव
अत्यज्युत्यावहि
अतिज्योतेव
अतिज्युत्येवहि
अतिज्युत्यास्व
अतिज्योतिषीवहि
अत्यज्युताव / अत्यज्योतिष्व
अत्यज्योतिष्वहि
अत्यज्योतिष्याव
अत्यज्योतिष्यावहि
उत्तम  बहुवचनम्
अतिज्योतामः
अतिज्युत्यामहे
अतिजुज्युतिम
अतिजुज्युतिमहे
अतिज्योतितास्मः
अतिज्योतितास्महे
अतिज्योतिष्यामः
अतिज्योतिष्यामहे
अतिज्योताम
अतिज्युत्यामहै
अत्यज्योताम
अत्यज्युत्यामहि
अतिज्योतेम
अतिज्युत्येमहि
अतिज्युत्यास्म
अतिज्योतिषीमहि
अत्यज्युताम / अत्यज्योतिष्म
अत्यज्योतिष्महि
अत्यज्योतिष्याम
अत्यज्योतिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
अतिज्योततात् / अतिज्योतताद् / अतिज्योततु
अत्यज्योतत् / अत्यज्योतद्
अतिज्योतेत् / अतिज्योतेद्
अतिज्युत्यात् / अतिज्युत्याद्
अत्यज्युतत् / अत्यज्युतद् / अत्यज्योतीत् / अत्यज्योतीद्
अत्यज्योतिष्यत् / अत्यज्योतिष्यद्
प्रथमा  द्विवचनम्
अत्यज्युतताम् / अत्यज्योतिष्टाम्
अत्यज्योतिष्यताम्
अत्यज्योतिष्येताम्
प्रथमा  बहुवचनम्
अत्यज्युतन् / अत्यज्योतिषुः
मध्यम पुरुषः  एकवचनम्
अतिज्योततात् / अतिज्योतताद् / अतिज्योत
अत्यज्युतः / अत्यज्योतीः
मध्यम पुरुषः  द्विवचनम्
अत्यज्युततम् / अत्यज्योतिष्टम्
अत्यज्योतिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अत्यज्युतत / अत्यज्योतिष्ट
अत्यज्योतिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
अत्यज्युतम् / अत्यज्योतिषम्
उत्तम पुरुषः  द्विवचनम्
अत्यज्युताव / अत्यज्योतिष्व
अत्यज्योतिष्यावहि
उत्तम पुरुषः  बहुवचनम्
अत्यज्युताम / अत्यज्योतिष्म
अत्यज्योतिष्यामहि