अति + अर्द् - अर्दँ - गतौ याचने च भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
अत्यर्दति
अत्यर्द्यते
अत्यानर्द
अत्यानर्दे
अत्यर्दिता
अत्यर्दिता
अत्यर्दिष्यति
अत्यर्दिष्यते
अत्यर्दतात् / अत्यर्दताद् / अत्यर्दतु
अत्यर्द्यताम्
अत्यार्दत् / अत्यार्दद्
अत्यार्द्यत
अत्यर्देत् / अत्यर्देद्
अत्यर्द्येत
अत्यर्द्यात् / अत्यर्द्याद्
अत्यर्दिषीष्ट
अत्यार्दीत् / अत्यार्दीद्
अत्यार्दि
अत्यार्दिष्यत् / अत्यार्दिष्यद्
अत्यार्दिष्यत
प्रथम  द्विवचनम्
अत्यर्दतः
अत्यर्द्येते
अत्यानर्दतुः
अत्यानर्दाते
अत्यर्दितारौ
अत्यर्दितारौ
अत्यर्दिष्यतः
अत्यर्दिष्येते
अत्यर्दताम्
अत्यर्द्येताम्
अत्यार्दताम्
अत्यार्द्येताम्
अत्यर्देताम्
अत्यर्द्येयाताम्
अत्यर्द्यास्ताम्
अत्यर्दिषीयास्ताम्
अत्यार्दिष्टाम्
अत्यार्दिषाताम्
अत्यार्दिष्यताम्
अत्यार्दिष्येताम्
प्रथम  बहुवचनम्
अत्यर्दन्ति
अत्यर्द्यन्ते
अत्यानर्दुः
अत्यानर्दिरे
अत्यर्दितारः
अत्यर्दितारः
अत्यर्दिष्यन्ति
अत्यर्दिष्यन्ते
अत्यर्दन्तु
अत्यर्द्यन्ताम्
अत्यार्दन्
अत्यार्द्यन्त
अत्यर्देयुः
अत्यर्द्येरन्
अत्यर्द्यासुः
अत्यर्दिषीरन्
अत्यार्दिषुः
अत्यार्दिषत
अत्यार्दिष्यन्
अत्यार्दिष्यन्त
मध्यम  एकवचनम्
अत्यर्दसि
अत्यर्द्यसे
अत्यानर्दिथ
अत्यानर्दिषे
अत्यर्दितासि
अत्यर्दितासे
अत्यर्दिष्यसि
अत्यर्दिष्यसे
अत्यर्दतात् / अत्यर्दताद् / अत्यर्द
अत्यर्द्यस्व
अत्यार्दः
अत्यार्द्यथाः
अत्यर्देः
अत्यर्द्येथाः
अत्यर्द्याः
अत्यर्दिषीष्ठाः
अत्यार्दीः
अत्यार्दिष्ठाः
अत्यार्दिष्यः
अत्यार्दिष्यथाः
मध्यम  द्विवचनम्
अत्यर्दथः
अत्यर्द्येथे
अत्यानर्दथुः
अत्यानर्दाथे
अत्यर्दितास्थः
अत्यर्दितासाथे
अत्यर्दिष्यथः
अत्यर्दिष्येथे
अत्यर्दतम्
अत्यर्द्येथाम्
अत्यार्दतम्
अत्यार्द्येथाम्
अत्यर्देतम्
अत्यर्द्येयाथाम्
अत्यर्द्यास्तम्
अत्यर्दिषीयास्थाम्
अत्यार्दिष्टम्
अत्यार्दिषाथाम्
अत्यार्दिष्यतम्
अत्यार्दिष्येथाम्
मध्यम  बहुवचनम्
अत्यर्दथ
अत्यर्द्यध्वे
अत्यानर्द
अत्यानर्दिध्वे
अत्यर्दितास्थ
अत्यर्दिताध्वे
अत्यर्दिष्यथ
अत्यर्दिष्यध्वे
अत्यर्दत
अत्यर्द्यध्वम्
अत्यार्दत
अत्यार्द्यध्वम्
अत्यर्देत
अत्यर्द्येध्वम्
अत्यर्द्यास्त
अत्यर्दिषीध्वम्
अत्यार्दिष्ट
अत्यार्दिढ्वम्
अत्यार्दिष्यत
अत्यार्दिष्यध्वम्
उत्तम  एकवचनम्
अत्यर्दामि
अत्यर्द्ये
अत्यानर्द
अत्यानर्दे
अत्यर्दितास्मि
अत्यर्दिताहे
अत्यर्दिष्यामि
अत्यर्दिष्ये
अत्यर्दानि
अत्यर्द्यै
अत्यार्दम्
अत्यार्द्ये
अत्यर्देयम्
अत्यर्द्येय
अत्यर्द्यासम्
अत्यर्दिषीय
अत्यार्दिषम्
अत्यार्दिषि
अत्यार्दिष्यम्
अत्यार्दिष्ये
उत्तम  द्विवचनम्
अत्यर्दावः
अत्यर्द्यावहे
अत्यानर्दिव
अत्यानर्दिवहे
अत्यर्दितास्वः
अत्यर्दितास्वहे
अत्यर्दिष्यावः
अत्यर्दिष्यावहे
अत्यर्दाव
अत्यर्द्यावहै
अत्यार्दाव
अत्यार्द्यावहि
अत्यर्देव
अत्यर्द्येवहि
अत्यर्द्यास्व
अत्यर्दिषीवहि
अत्यार्दिष्व
अत्यार्दिष्वहि
अत्यार्दिष्याव
अत्यार्दिष्यावहि
उत्तम  बहुवचनम्
अत्यर्दामः
अत्यर्द्यामहे
अत्यानर्दिम
अत्यानर्दिमहे
अत्यर्दितास्मः
अत्यर्दितास्महे
अत्यर्दिष्यामः
अत्यर्दिष्यामहे
अत्यर्दाम
अत्यर्द्यामहै
अत्यार्दाम
अत्यार्द्यामहि
अत्यर्देम
अत्यर्द्येमहि
अत्यर्द्यास्म
अत्यर्दिषीमहि
अत्यार्दिष्म
अत्यार्दिष्महि
अत्यार्दिष्याम
अत्यार्दिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
अत्यर्दतात् / अत्यर्दताद् / अत्यर्दतु
अत्यार्दत् / अत्यार्दद्
अत्यर्देत् / अत्यर्देद्
अत्यर्द्यात् / अत्यर्द्याद्
अत्यार्दीत् / अत्यार्दीद्
अत्यार्दिष्यत् / अत्यार्दिष्यद्
प्रथमा  द्विवचनम्
अत्यार्दिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
अत्यर्दतात् / अत्यर्दताद् / अत्यर्द
मध्यम पुरुषः  द्विवचनम्
अत्यार्दिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अत्यार्दिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्