अट्ट् - अट्टँ - अनादरे चुरादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
अट्टयति
अट्टयते
अट्ट्यते
अट्टयाञ्चकार / अट्टयांचकार / अट्टयाम्बभूव / अट्टयांबभूव / अट्टयामास
अट्टयाञ्चक्रे / अट्टयांचक्रे / अट्टयाम्बभूव / अट्टयांबभूव / अट्टयामास
अट्टयाञ्चक्रे / अट्टयांचक्रे / अट्टयाम्बभूवे / अट्टयांबभूवे / अट्टयामाहे
अट्टयिता
अट्टयिता
अट्टिता / अट्टयिता
अट्टयिष्यति
अट्टयिष्यते
अट्टिष्यते / अट्टयिष्यते
अट्टयतात् / अट्टयताद् / अट्टयतु
अट्टयताम्
अट्ट्यताम्
आट्टयत् / आट्टयद्
आट्टयत
आट्ट्यत
अट्टयेत् / अट्टयेद्
अट्टयेत
अट्ट्येत
अट्ट्यात् / अट्ट्याद्
अट्टयिषीष्ट
अट्टिषीष्ट / अट्टयिषीष्ट
आट्टिटत् / आट्टिटद्
आट्टिटत
आट्टि
आट्टयिष्यत् / आट्टयिष्यद्
आट्टयिष्यत
आट्टिष्यत / आट्टयिष्यत
प्रथम  द्विवचनम्
अट्टयतः
अट्टयेते
अट्ट्येते
अट्टयाञ्चक्रतुः / अट्टयांचक्रतुः / अट्टयाम्बभूवतुः / अट्टयांबभूवतुः / अट्टयामासतुः
अट्टयाञ्चक्राते / अट्टयांचक्राते / अट्टयाम्बभूवतुः / अट्टयांबभूवतुः / अट्टयामासतुः
अट्टयाञ्चक्राते / अट्टयांचक्राते / अट्टयाम्बभूवाते / अट्टयांबभूवाते / अट्टयामासाते
अट्टयितारौ
अट्टयितारौ
अट्टितारौ / अट्टयितारौ
अट्टयिष्यतः
अट्टयिष्येते
अट्टिष्येते / अट्टयिष्येते
अट्टयताम्
अट्टयेताम्
अट्ट्येताम्
आट्टयताम्
आट्टयेताम्
आट्ट्येताम्
अट्टयेताम्
अट्टयेयाताम्
अट्ट्येयाताम्
अट्ट्यास्ताम्
अट्टयिषीयास्ताम्
अट्टिषीयास्ताम् / अट्टयिषीयास्ताम्
आट्टिटताम्
आट्टिटेताम्
आट्टिषाताम् / आट्टयिषाताम्
आट्टयिष्यताम्
आट्टयिष्येताम्
आट्टिष्येताम् / आट्टयिष्येताम्
प्रथम  बहुवचनम्
अट्टयन्ति
अट्टयन्ते
अट्ट्यन्ते
अट्टयाञ्चक्रुः / अट्टयांचक्रुः / अट्टयाम्बभूवुः / अट्टयांबभूवुः / अट्टयामासुः
अट्टयाञ्चक्रिरे / अट्टयांचक्रिरे / अट्टयाम्बभूवुः / अट्टयांबभूवुः / अट्टयामासुः
अट्टयाञ्चक्रिरे / अट्टयांचक्रिरे / अट्टयाम्बभूविरे / अट्टयांबभूविरे / अट्टयामासिरे
अट्टयितारः
अट्टयितारः
अट्टितारः / अट्टयितारः
अट्टयिष्यन्ति
अट्टयिष्यन्ते
अट्टिष्यन्ते / अट्टयिष्यन्ते
अट्टयन्तु
अट्टयन्ताम्
अट्ट्यन्ताम्
आट्टयन्
आट्टयन्त
आट्ट्यन्त
अट्टयेयुः
अट्टयेरन्
अट्ट्येरन्
अट्ट्यासुः
अट्टयिषीरन्
अट्टिषीरन् / अट्टयिषीरन्
आट्टिटन्
आट्टिटन्त
आट्टिषत / आट्टयिषत
आट्टयिष्यन्
आट्टयिष्यन्त
आट्टिष्यन्त / आट्टयिष्यन्त
मध्यम  एकवचनम्
अट्टयसि
अट्टयसे
अट्ट्यसे
अट्टयाञ्चकर्थ / अट्टयांचकर्थ / अट्टयाम्बभूविथ / अट्टयांबभूविथ / अट्टयामासिथ
अट्टयाञ्चकृषे / अट्टयांचकृषे / अट्टयाम्बभूविथ / अट्टयांबभूविथ / अट्टयामासिथ
अट्टयाञ्चकृषे / अट्टयांचकृषे / अट्टयाम्बभूविषे / अट्टयांबभूविषे / अट्टयामासिषे
अट्टयितासि
अट्टयितासे
अट्टितासे / अट्टयितासे
अट्टयिष्यसि
अट्टयिष्यसे
अट्टिष्यसे / अट्टयिष्यसे
अट्टयतात् / अट्टयताद् / अट्टय
अट्टयस्व
अट्ट्यस्व
आट्टयः
आट्टयथाः
आट्ट्यथाः
अट्टयेः
अट्टयेथाः
अट्ट्येथाः
अट्ट्याः
अट्टयिषीष्ठाः
अट्टिषीष्ठाः / अट्टयिषीष्ठाः
आट्टिटः
आट्टिटथाः
आट्टिष्ठाः / आट्टयिष्ठाः
आट्टयिष्यः
आट्टयिष्यथाः
आट्टिष्यथाः / आट्टयिष्यथाः
मध्यम  द्विवचनम्
अट्टयथः
अट्टयेथे
अट्ट्येथे
अट्टयाञ्चक्रथुः / अट्टयांचक्रथुः / अट्टयाम्बभूवथुः / अट्टयांबभूवथुः / अट्टयामासथुः
अट्टयाञ्चक्राथे / अट्टयांचक्राथे / अट्टयाम्बभूवथुः / अट्टयांबभूवथुः / अट्टयामासथुः
अट्टयाञ्चक्राथे / अट्टयांचक्राथे / अट्टयाम्बभूवाथे / अट्टयांबभूवाथे / अट्टयामासाथे
अट्टयितास्थः
अट्टयितासाथे
अट्टितासाथे / अट्टयितासाथे
अट्टयिष्यथः
अट्टयिष्येथे
अट्टिष्येथे / अट्टयिष्येथे
अट्टयतम्
अट्टयेथाम्
अट्ट्येथाम्
आट्टयतम्
आट्टयेथाम्
आट्ट्येथाम्
अट्टयेतम्
अट्टयेयाथाम्
अट्ट्येयाथाम्
अट्ट्यास्तम्
अट्टयिषीयास्थाम्
अट्टिषीयास्थाम् / अट्टयिषीयास्थाम्
आट्टिटतम्
आट्टिटेथाम्
आट्टिषाथाम् / आट्टयिषाथाम्
आट्टयिष्यतम्
आट्टयिष्येथाम्
आट्टिष्येथाम् / आट्टयिष्येथाम्
मध्यम  बहुवचनम्
अट्टयथ
अट्टयध्वे
अट्ट्यध्वे
अट्टयाञ्चक्र / अट्टयांचक्र / अट्टयाम्बभूव / अट्टयांबभूव / अट्टयामास
अट्टयाञ्चकृढ्वे / अट्टयांचकृढ्वे / अट्टयाम्बभूव / अट्टयांबभूव / अट्टयामास
अट्टयाञ्चकृढ्वे / अट्टयांचकृढ्वे / अट्टयाम्बभूविध्वे / अट्टयांबभूविध्वे / अट्टयाम्बभूविढ्वे / अट्टयांबभूविढ्वे / अट्टयामासिध्वे
अट्टयितास्थ
अट्टयिताध्वे
अट्टिताध्वे / अट्टयिताध्वे
अट्टयिष्यथ
अट्टयिष्यध्वे
अट्टिष्यध्वे / अट्टयिष्यध्वे
अट्टयत
अट्टयध्वम्
अट्ट्यध्वम्
आट्टयत
आट्टयध्वम्
आट्ट्यध्वम्
अट्टयेत
अट्टयेध्वम्
अट्ट्येध्वम्
अट्ट्यास्त
अट्टयिषीढ्वम् / अट्टयिषीध्वम्
अट्टिषीध्वम् / अट्टयिषीढ्वम् / अट्टयिषीध्वम्
आट्टिटत
आट्टिटध्वम्
आट्टिढ्वम् / आट्टयिढ्वम् / आट्टयिध्वम्
आट्टयिष्यत
आट्टयिष्यध्वम्
आट्टिष्यध्वम् / आट्टयिष्यध्वम्
उत्तम  एकवचनम्
अट्टयामि
अट्टये
अट्ट्ये
अट्टयाञ्चकर / अट्टयांचकर / अट्टयाञ्चकार / अट्टयांचकार / अट्टयाम्बभूव / अट्टयांबभूव / अट्टयामास
अट्टयाञ्चक्रे / अट्टयांचक्रे / अट्टयाम्बभूव / अट्टयांबभूव / अट्टयामास
अट्टयाञ्चक्रे / अट्टयांचक्रे / अट्टयाम्बभूवे / अट्टयांबभूवे / अट्टयामाहे
अट्टयितास्मि
अट्टयिताहे
अट्टिताहे / अट्टयिताहे
अट्टयिष्यामि
अट्टयिष्ये
अट्टिष्ये / अट्टयिष्ये
अट्टयानि
अट्टयै
अट्ट्यै
आट्टयम्
आट्टये
आट्ट्ये
अट्टयेयम्
अट्टयेय
अट्ट्येय
अट्ट्यासम्
अट्टयिषीय
अट्टिषीय / अट्टयिषीय
आट्टिटम्
आट्टिटे
आट्टिषि / आट्टयिषि
आट्टयिष्यम्
आट्टयिष्ये
आट्टिष्ये / आट्टयिष्ये
उत्तम  द्विवचनम्
अट्टयावः
अट्टयावहे
अट्ट्यावहे
अट्टयाञ्चकृव / अट्टयांचकृव / अट्टयाम्बभूविव / अट्टयांबभूविव / अट्टयामासिव
अट्टयाञ्चकृवहे / अट्टयांचकृवहे / अट्टयाम्बभूविव / अट्टयांबभूविव / अट्टयामासिव
अट्टयाञ्चकृवहे / अट्टयांचकृवहे / अट्टयाम्बभूविवहे / अट्टयांबभूविवहे / अट्टयामासिवहे
अट्टयितास्वः
अट्टयितास्वहे
अट्टितास्वहे / अट्टयितास्वहे
अट्टयिष्यावः
अट्टयिष्यावहे
अट्टिष्यावहे / अट्टयिष्यावहे
अट्टयाव
अट्टयावहै
अट्ट्यावहै
आट्टयाव
आट्टयावहि
आट्ट्यावहि
अट्टयेव
अट्टयेवहि
अट्ट्येवहि
अट्ट्यास्व
अट्टयिषीवहि
अट्टिषीवहि / अट्टयिषीवहि
आट्टिटाव
आट्टिटावहि
आट्टिष्वहि / आट्टयिष्वहि
आट्टयिष्याव
आट्टयिष्यावहि
आट्टिष्यावहि / आट्टयिष्यावहि
उत्तम  बहुवचनम्
अट्टयामः
अट्टयामहे
अट्ट्यामहे
अट्टयाञ्चकृम / अट्टयांचकृम / अट्टयाम्बभूविम / अट्टयांबभूविम / अट्टयामासिम
अट्टयाञ्चकृमहे / अट्टयांचकृमहे / अट्टयाम्बभूविम / अट्टयांबभूविम / अट्टयामासिम
अट्टयाञ्चकृमहे / अट्टयांचकृमहे / अट्टयाम्बभूविमहे / अट्टयांबभूविमहे / अट्टयामासिमहे
अट्टयितास्मः
अट्टयितास्महे
अट्टितास्महे / अट्टयितास्महे
अट्टयिष्यामः
अट्टयिष्यामहे
अट्टिष्यामहे / अट्टयिष्यामहे
अट्टयाम
अट्टयामहै
अट्ट्यामहै
आट्टयाम
आट्टयामहि
आट्ट्यामहि
अट्टयेम
अट्टयेमहि
अट्ट्येमहि
अट्ट्यास्म
अट्टयिषीमहि
अट्टिषीमहि / अट्टयिषीमहि
आट्टिटाम
आट्टिटामहि
आट्टिष्महि / आट्टयिष्महि
आट्टयिष्याम
आट्टयिष्यामहि
आट्टिष्यामहि / आट्टयिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
अट्टयाञ्चकार / अट्टयांचकार / अट्टयाम्बभूव / अट्टयांबभूव / अट्टयामास
अट्टयाञ्चक्रे / अट्टयांचक्रे / अट्टयाम्बभूव / अट्टयांबभूव / अट्टयामास
अट्टयाञ्चक्रे / अट्टयांचक्रे / अट्टयाम्बभूवे / अट्टयांबभूवे / अट्टयामाहे
अट्टिता / अट्टयिता
अट्टिष्यते / अट्टयिष्यते
अट्टयतात् / अट्टयताद् / अट्टयतु
आट्टयत् / आट्टयद्
अट्टयेत् / अट्टयेद्
अट्ट्यात् / अट्ट्याद्
अट्टिषीष्ट / अट्टयिषीष्ट
आट्टिटत् / आट्टिटद्
आट्टयिष्यत् / आट्टयिष्यद्
आट्टिष्यत / आट्टयिष्यत
प्रथमा  द्विवचनम्
अट्टयाञ्चक्रतुः / अट्टयांचक्रतुः / अट्टयाम्बभूवतुः / अट्टयांबभूवतुः / अट्टयामासतुः
अट्टयाञ्चक्राते / अट्टयांचक्राते / अट्टयाम्बभूवतुः / अट्टयांबभूवतुः / अट्टयामासतुः
अट्टयाञ्चक्राते / अट्टयांचक्राते / अट्टयाम्बभूवाते / अट्टयांबभूवाते / अट्टयामासाते
अट्टितारौ / अट्टयितारौ
अट्टिष्येते / अट्टयिष्येते
अट्टिषीयास्ताम् / अट्टयिषीयास्ताम्
आट्टिषाताम् / आट्टयिषाताम्
आट्टयिष्येताम्
आट्टिष्येताम् / आट्टयिष्येताम्
प्रथमा  बहुवचनम्
अट्टयाञ्चक्रुः / अट्टयांचक्रुः / अट्टयाम्बभूवुः / अट्टयांबभूवुः / अट्टयामासुः
अट्टयाञ्चक्रिरे / अट्टयांचक्रिरे / अट्टयाम्बभूवुः / अट्टयांबभूवुः / अट्टयामासुः
अट्टयाञ्चक्रिरे / अट्टयांचक्रिरे / अट्टयाम्बभूविरे / अट्टयांबभूविरे / अट्टयामासिरे
अट्टितारः / अट्टयितारः
अट्टिष्यन्ते / अट्टयिष्यन्ते
अट्टिषीरन् / अट्टयिषीरन्
आट्टिषत / आट्टयिषत
आट्टिष्यन्त / आट्टयिष्यन्त
मध्यम पुरुषः  एकवचनम्
अट्टयाञ्चकर्थ / अट्टयांचकर्थ / अट्टयाम्बभूविथ / अट्टयांबभूविथ / अट्टयामासिथ
अट्टयाञ्चकृषे / अट्टयांचकृषे / अट्टयाम्बभूविथ / अट्टयांबभूविथ / अट्टयामासिथ
अट्टयाञ्चकृषे / अट्टयांचकृषे / अट्टयाम्बभूविषे / अट्टयांबभूविषे / अट्टयामासिषे
अट्टितासे / अट्टयितासे
अट्टिष्यसे / अट्टयिष्यसे
अट्टयतात् / अट्टयताद् / अट्टय
अट्टिषीष्ठाः / अट्टयिषीष्ठाः
आट्टिष्ठाः / आट्टयिष्ठाः
आट्टिष्यथाः / आट्टयिष्यथाः
मध्यम पुरुषः  द्विवचनम्
अट्टयाञ्चक्रथुः / अट्टयांचक्रथुः / अट्टयाम्बभूवथुः / अट्टयांबभूवथुः / अट्टयामासथुः
अट्टयाञ्चक्राथे / अट्टयांचक्राथे / अट्टयाम्बभूवथुः / अट्टयांबभूवथुः / अट्टयामासथुः
अट्टयाञ्चक्राथे / अट्टयांचक्राथे / अट्टयाम्बभूवाथे / अट्टयांबभूवाथे / अट्टयामासाथे
अट्टितासाथे / अट्टयितासाथे
अट्टिष्येथे / अट्टयिष्येथे
अट्टिषीयास्थाम् / अट्टयिषीयास्थाम्
आट्टिषाथाम् / आट्टयिषाथाम्
आट्टयिष्येथाम्
आट्टिष्येथाम् / आट्टयिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अट्टयाञ्चक्र / अट्टयांचक्र / अट्टयाम्बभूव / अट्टयांबभूव / अट्टयामास
अट्टयाञ्चकृढ्वे / अट्टयांचकृढ्वे / अट्टयाम्बभूव / अट्टयांबभूव / अट्टयामास
अट्टयाञ्चकृढ्वे / अट्टयांचकृढ्वे / अट्टयाम्बभूविध्वे / अट्टयांबभूविध्वे / अट्टयाम्बभूविढ्वे / अट्टयांबभूविढ्वे / अट्टयामासिध्वे
अट्टिताध्वे / अट्टयिताध्वे
अट्टिष्यध्वे / अट्टयिष्यध्वे
अट्टयिषीढ्वम् / अट्टयिषीध्वम्
अट्टिषीध्वम् / अट्टयिषीढ्वम् / अट्टयिषीध्वम्
आट्टिढ्वम् / आट्टयिढ्वम् / आट्टयिध्वम्
आट्टयिष्यध्वम्
आट्टिष्यध्वम् / आट्टयिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
अट्टयाञ्चकर / अट्टयांचकर / अट्टयाञ्चकार / अट्टयांचकार / अट्टयाम्बभूव / अट्टयांबभूव / अट्टयामास
अट्टयाञ्चक्रे / अट्टयांचक्रे / अट्टयाम्बभूव / अट्टयांबभूव / अट्टयामास
अट्टयाञ्चक्रे / अट्टयांचक्रे / अट्टयाम्बभूवे / अट्टयांबभूवे / अट्टयामाहे
अट्टिताहे / अट्टयिताहे
अट्टिष्ये / अट्टयिष्ये
अट्टिषीय / अट्टयिषीय
आट्टिषि / आट्टयिषि
आट्टिष्ये / आट्टयिष्ये
उत्तम पुरुषः  द्विवचनम्
अट्टयाञ्चकृव / अट्टयांचकृव / अट्टयाम्बभूविव / अट्टयांबभूविव / अट्टयामासिव
अट्टयाञ्चकृवहे / अट्टयांचकृवहे / अट्टयाम्बभूविव / अट्टयांबभूविव / अट्टयामासिव
अट्टयाञ्चकृवहे / अट्टयांचकृवहे / अट्टयाम्बभूविवहे / अट्टयांबभूविवहे / अट्टयामासिवहे
अट्टितास्वहे / अट्टयितास्वहे
अट्टिष्यावहे / अट्टयिष्यावहे
अट्टिषीवहि / अट्टयिषीवहि
आट्टिष्वहि / आट्टयिष्वहि
आट्टिष्यावहि / आट्टयिष्यावहि
उत्तम पुरुषः  बहुवचनम्
अट्टयाञ्चकृम / अट्टयांचकृम / अट्टयाम्बभूविम / अट्टयांबभूविम / अट्टयामासिम
अट्टयाञ्चकृमहे / अट्टयांचकृमहे / अट्टयाम्बभूविम / अट्टयांबभूविम / अट्टयामासिम
अट्टयाञ्चकृमहे / अट्टयांचकृमहे / अट्टयाम्बभूविमहे / अट्टयांबभूविमहे / अट्टयामासिमहे
अट्टितास्महे / अट्टयितास्महे
अट्टिष्यामहे / अट्टयिष्यामहे
अट्टिषीमहि / अट्टयिषीमहि
आट्टिष्महि / आट्टयिष्महि
आट्टिष्यामहि / आट्टयिष्यामहि