अञ्ज् - अञ्जूँ व्यक्तिम्रक्षणकान्तिगतिषु व्यक्तिमर्षणकान्तिगतिषु रुधादिः शब्दस्य तुलना - कर्तरि प्रयोगः लृट् लकारः परस्मै पदम्


 
प्रथम पुरुषः  एकवचनम्
अञ्जिष्यति / अङ्क्ष्यति
स्रक्ष्यति
यक्ष्यति
वेष्यति / अजिष्यति
प्रथम पुरुषः  द्विवचनम्
अञ्जिष्यतः / अङ्क्ष्यतः
स्रक्ष्यतः
यक्ष्यतः
वेष्यतः / अजिष्यतः
प्रथम पुरुषः  बहुवचनम्
अञ्जिष्यन्ति / अङ्क्ष्यन्ति
स्रक्ष्यन्ति
यक्ष्यन्ति
वेष्यन्ति / अजिष्यन्ति
मध्यम पुरुषः  एकवचनम्
अञ्जिष्यसि / अङ्क्ष्यसि
स्रक्ष्यसि
यक्ष्यसि
वेष्यसि / अजिष्यसि
मध्यम पुरुषः  द्विवचनम्
अञ्जिष्यथः / अङ्क्ष्यथः
स्रक्ष्यथः
यक्ष्यथः
वेष्यथः / अजिष्यथः
मध्यम पुरुषः  बहुवचनम्
अञ्जिष्यथ / अङ्क्ष्यथ
स्रक्ष्यथ
यक्ष्यथ
वेष्यथ / अजिष्यथ
उत्तम पुरुषः  एकवचनम्
अञ्जिष्यामि / अङ्क्ष्यामि
स्रक्ष्यामि
यक्ष्यामि
वेष्यामि / अजिष्यामि
उत्तम पुरुषः  द्विवचनम्
अञ्जिष्यावः / अङ्क्ष्यावः
स्रक्ष्यावः
यक्ष्यावः
वेष्यावः / अजिष्यावः
उत्तम पुरुषः  बहुवचनम्
अञ्जिष्यामः / अङ्क्ष्यामः
स्रक्ष्यामः
यक्ष्यामः
वेष्यामः / अजिष्यामः
प्रथम पुरुषः  एकवचनम्
अञ्जिष्यति / अङ्क्ष्यति
स्रक्ष्यति
वेष्यति / अजिष्यति
प्रथम पुरुषः  द्विवचनम्
अञ्जिष्यतः / अङ्क्ष्यतः
स्रक्ष्यतः
वेष्यतः / अजिष्यतः
प्रथम पुरुषः  बहुवचनम्
अञ्जिष्यन्ति / अङ्क्ष्यन्ति
स्रक्ष्यन्ति
वेष्यन्ति / अजिष्यन्ति
मध्यम पुरुषः  एकवचनम्
अञ्जिष्यसि / अङ्क्ष्यसि
स्रक्ष्यसि
वेष्यसि / अजिष्यसि
मध्यम पुरुषः  द्विवचनम्
अञ्जिष्यथः / अङ्क्ष्यथः
स्रक्ष्यथः
वेष्यथः / अजिष्यथः
मध्यम पुरुषः  बहुवचनम्
अञ्जिष्यथ / अङ्क्ष्यथ
स्रक्ष्यथ
वेष्यथ / अजिष्यथ
उत्तम पुरुषः  एकवचनम्
अञ्जिष्यामि / अङ्क्ष्यामि
स्रक्ष्यामि
वेष्यामि / अजिष्यामि
उत्तम पुरुषः  द्विवचनम्
अञ्जिष्यावः / अङ्क्ष्यावः
स्रक्ष्यावः
वेष्यावः / अजिष्यावः
उत्तम पुरुषः  बहुवचनम्
अञ्जिष्यामः / अङ्क्ष्यामः
स्रक्ष्यामः
वेष्यामः / अजिष्यामः