अज् - अजँ - गतिक्षपनयोः भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना - कर्तरि प्रयोगः परस्मै पदम्


 
प्रथम  एकवचनम्
अजति
विवाय
वेता / अजिता
वेष्यति / अजिष्यति
अजतात् / अजताद् / अजतु
आजत् / आजद्
अजेत् / अजेद्
वीयात् / वीयाद्
अवैषीत् / अवैषीद् / आजीत् / आजीद्
अवेष्यत् / अवेष्यद् / आजिष्यत् / आजिष्यद्
प्रथम  द्विवचनम्
अजतः
विव्यतुः
वेतारौ / अजितारौ
वेष्यतः / अजिष्यतः
अजताम्
आजताम्
अजेताम्
वीयास्ताम्
अवैष्टाम् / आजिष्टाम्
अवेष्यताम् / आजिष्यताम्
प्रथम  बहुवचनम्
अजन्ति
विव्युः
वेतारः / अजितारः
वेष्यन्ति / अजिष्यन्ति
अजन्तु
आजन्
अजेयुः
वीयासुः
अवैषुः / आजिषुः
अवेष्यन् / आजिष्यन्
मध्यम  एकवचनम्
अजसि
आजिथ / विवयिथ / विवेथ
वेतासि / अजितासि
वेष्यसि / अजिष्यसि
अजतात् / अजताद् / अज
आजः
अजेः
वीयाः
अवैषीः / आजीः
अवेष्यः / आजिष्यः
मध्यम  द्विवचनम्
अजथः
विव्यथुः
वेतास्थः / अजितास्थः
वेष्यथः / अजिष्यथः
अजतम्
आजतम्
अजेतम्
वीयास्तम्
अवैष्टम् / आजिष्टम्
अवेष्यतम् / आजिष्यतम्
मध्यम  बहुवचनम्
अजथ
विव्य
वेतास्थ / अजितास्थ
वेष्यथ / अजिष्यथ
अजत
आजत
अजेत
वीयास्त
अवैष्ट / आजिष्ट
अवेष्यत / आजिष्यत
उत्तम  एकवचनम्
अजामि
विवय / विवाय
वेतास्मि / अजितास्मि
वेष्यामि / अजिष्यामि
अजानि
आजम्
अजेयम्
वीयासम्
अवैषम् / आजिषम्
अवेष्यम् / आजिष्यम्
उत्तम  द्विवचनम्
अजावः
आजिव / विव्यिव
वेतास्वः / अजितास्वः
वेष्यावः / अजिष्यावः
अजाव
आजाव
अजेव
वीयास्व
अवैष्व / आजिष्व
अवेष्याव / आजिष्याव
उत्तम  बहुवचनम्
अजामः
आजिम / विव्यिम
वेतास्मः / अजितास्मः
वेष्यामः / अजिष्यामः
अजाम
आजाम
अजेम
वीयास्म
अवैष्म / आजिष्म
अवेष्याम / आजिष्याम
प्रथम पुरुषः  एकवचनम्
वेष्यति / अजिष्यति
अजतात् / अजताद् / अजतु
अवैषीत् / अवैषीद् / आजीत् / आजीद्
अवेष्यत् / अवेष्यद् / आजिष्यत् / आजिष्यद्
प्रथमा  द्विवचनम्
वेतारौ / अजितारौ
वेष्यतः / अजिष्यतः
अवैष्टाम् / आजिष्टाम्
अवेष्यताम् / आजिष्यताम्
प्रथमा  बहुवचनम्
वेतारः / अजितारः
वेष्यन्ति / अजिष्यन्ति
अवैषुः / आजिषुः
अवेष्यन् / आजिष्यन्
मध्यम पुरुषः  एकवचनम्
आजिथ / विवयिथ / विवेथ
वेतासि / अजितासि
वेष्यसि / अजिष्यसि
अजतात् / अजताद् / अज
अवेष्यः / आजिष्यः
मध्यम पुरुषः  द्विवचनम्
वेतास्थः / अजितास्थः
वेष्यथः / अजिष्यथः
अवैष्टम् / आजिष्टम्
अवेष्यतम् / आजिष्यतम्
मध्यम पुरुषः  बहुवचनम्
वेतास्थ / अजितास्थ
वेष्यथ / अजिष्यथ
अवैष्ट / आजिष्ट
अवेष्यत / आजिष्यत
उत्तम पुरुषः  एकवचनम्
वेतास्मि / अजितास्मि
वेष्यामि / अजिष्यामि
अवैषम् / आजिषम्
अवेष्यम् / आजिष्यम्
उत्तम पुरुषः  द्विवचनम्
वेतास्वः / अजितास्वः
वेष्यावः / अजिष्यावः
अवैष्व / आजिष्व
अवेष्याव / आजिष्याव
उत्तम पुरुषः  बहुवचनम्
वेतास्मः / अजितास्मः
वेष्यामः / अजिष्यामः
अवैष्म / आजिष्म
अवेष्याम / आजिष्याम