अङ्घ् - अघिँ - गत्याक्षेपे गतौ गत्यारम्भे चेत्यपरे भ्वादिः शब्दस्य विभिन्नानां सनादिप्रत्ययान्तरूपाणां तुलना - आशीर्लिङ् लकारः


 
प्रथम  एकवचनम्
अङ्घिषीष्ट
अङ्घिषीष्ट
अङ्घ्यात् / अङ्घ्याद्
अङ्घयिषीष्ट
अङ्घिषीष्ट / अङ्घयिषीष्ट
अञ्जिघिषिषीष्ट
अञ्जिघिषिषीष्ट
प्रथम  द्विवचनम्
अङ्घिषीयास्ताम्
अङ्घिषीयास्ताम्
अङ्घ्यास्ताम्
अङ्घयिषीयास्ताम्
अङ्घिषीयास्ताम् / अङ्घयिषीयास्ताम्
अञ्जिघिषिषीयास्ताम्
अञ्जिघिषिषीयास्ताम्
प्रथम  बहुवचनम्
अङ्घिषीरन्
अङ्घिषीरन्
अङ्घ्यासुः
अङ्घयिषीरन्
अङ्घिषीरन् / अङ्घयिषीरन्
अञ्जिघिषिषीरन्
अञ्जिघिषिषीरन्
मध्यम  एकवचनम्
अङ्घिषीष्ठाः
अङ्घिषीष्ठाः
अङ्घ्याः
अङ्घयिषीष्ठाः
अङ्घिषीष्ठाः / अङ्घयिषीष्ठाः
अञ्जिघिषिषीष्ठाः
अञ्जिघिषिषीष्ठाः
मध्यम  द्विवचनम्
अङ्घिषीयास्थाम्
अङ्घिषीयास्थाम्
अङ्घ्यास्तम्
अङ्घयिषीयास्थाम्
अङ्घिषीयास्थाम् / अङ्घयिषीयास्थाम्
अञ्जिघिषिषीयास्थाम्
अञ्जिघिषिषीयास्थाम्
मध्यम  बहुवचनम्
अङ्घिषीध्वम्
अङ्घिषीध्वम्
अङ्घ्यास्त
अङ्घयिषीढ्वम् / अङ्घयिषीध्वम्
अङ्घिषीध्वम् / अङ्घयिषीढ्वम् / अङ्घयिषीध्वम्
अञ्जिघिषिषीध्वम्
अञ्जिघिषिषीध्वम्
उत्तम  एकवचनम्
अङ्घिषीय
अङ्घिषीय
अङ्घ्यासम्
अङ्घयिषीय
अङ्घिषीय / अङ्घयिषीय
अञ्जिघिषिषीय
अञ्जिघिषिषीय
उत्तम  द्विवचनम्
अङ्घिषीवहि
अङ्घिषीवहि
अङ्घ्यास्व
अङ्घयिषीवहि
अङ्घिषीवहि / अङ्घयिषीवहि
अञ्जिघिषिषीवहि
अञ्जिघिषिषीवहि
उत्तम  बहुवचनम्
अङ्घिषीमहि
अङ्घिषीमहि
अङ्घ्यास्म
अङ्घयिषीमहि
अङ्घिषीमहि / अङ्घयिषीमहि
अञ्जिघिषिषीमहि
अञ्जिघिषिषीमहि
प्रथम पुरुषः  एकवचनम्
अङ्घिषीष्ट / अङ्घयिषीष्ट
प्रथमा  द्विवचनम्
अङ्घिषीयास्ताम् / अङ्घयिषीयास्ताम्
प्रथमा  बहुवचनम्
अङ्घिषीरन् / अङ्घयिषीरन्
मध्यम पुरुषः  एकवचनम्
अङ्घिषीष्ठाः / अङ्घयिषीष्ठाः
मध्यम पुरुषः  द्विवचनम्
अङ्घिषीयास्थाम् / अङ्घयिषीयास्थाम्
मध्यम पुरुषः  बहुवचनम्
अङ्घयिषीढ्वम् / अङ्घयिषीध्वम्
अङ्घिषीध्वम् / अङ्घयिषीढ्वम् / अङ्घयिषीध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
अङ्घिषीवहि / अङ्घयिषीवहि
उत्तम पुरुषः  बहुवचनम्
अङ्घिषीमहि / अङ्घयिषीमहि