अङ्ग् - अगिँ - गत्यर्थः भ्वादिः शब्दस्य विभिन्नानां सनादिप्रत्ययान्तरूपाणां तुलना - आशीर्लिङ् लकारः


 
प्रथम  एकवचनम्
अङ्ग्यात् / अङ्ग्याद्
अङ्गिषीष्ट
अङ्ग्यात् / अङ्ग्याद्
अङ्गयिषीष्ट
अङ्गिषीष्ट / अङ्गयिषीष्ट
अञ्जिगिष्यात् / अञ्जिगिष्याद्
अञ्जिगिषिषीष्ट
प्रथम  द्विवचनम्
अङ्ग्यास्ताम्
अङ्गिषीयास्ताम्
अङ्ग्यास्ताम्
अङ्गयिषीयास्ताम्
अङ्गिषीयास्ताम् / अङ्गयिषीयास्ताम्
अञ्जिगिष्यास्ताम्
अञ्जिगिषिषीयास्ताम्
प्रथम  बहुवचनम्
अङ्ग्यासुः
अङ्गिषीरन्
अङ्ग्यासुः
अङ्गयिषीरन्
अङ्गिषीरन् / अङ्गयिषीरन्
अञ्जिगिष्यासुः
अञ्जिगिषिषीरन्
मध्यम  एकवचनम्
अङ्ग्याः
अङ्गिषीष्ठाः
अङ्ग्याः
अङ्गयिषीष्ठाः
अङ्गिषीष्ठाः / अङ्गयिषीष्ठाः
अञ्जिगिष्याः
अञ्जिगिषिषीष्ठाः
मध्यम  द्विवचनम्
अङ्ग्यास्तम्
अङ्गिषीयास्थाम्
अङ्ग्यास्तम्
अङ्गयिषीयास्थाम्
अङ्गिषीयास्थाम् / अङ्गयिषीयास्थाम्
अञ्जिगिष्यास्तम्
अञ्जिगिषिषीयास्थाम्
मध्यम  बहुवचनम्
अङ्ग्यास्त
अङ्गिषीध्वम्
अङ्ग्यास्त
अङ्गयिषीढ्वम् / अङ्गयिषीध्वम्
अङ्गिषीध्वम् / अङ्गयिषीढ्वम् / अङ्गयिषीध्वम्
अञ्जिगिष्यास्त
अञ्जिगिषिषीध्वम्
उत्तम  एकवचनम्
अङ्ग्यासम्
अङ्गिषीय
अङ्ग्यासम्
अङ्गयिषीय
अङ्गिषीय / अङ्गयिषीय
अञ्जिगिष्यासम्
अञ्जिगिषिषीय
उत्तम  द्विवचनम्
अङ्ग्यास्व
अङ्गिषीवहि
अङ्ग्यास्व
अङ्गयिषीवहि
अङ्गिषीवहि / अङ्गयिषीवहि
अञ्जिगिष्यास्व
अञ्जिगिषिषीवहि
उत्तम  बहुवचनम्
अङ्ग्यास्म
अङ्गिषीमहि
अङ्ग्यास्म
अङ्गयिषीमहि
अङ्गिषीमहि / अङ्गयिषीमहि
अञ्जिगिष्यास्म
अञ्जिगिषिषीमहि
प्रथम पुरुषः  एकवचनम्
अङ्ग्यात् / अङ्ग्याद्
अङ्गिषीष्ट / अङ्गयिषीष्ट
अञ्जिगिष्यात् / अञ्जिगिष्याद्
प्रथमा  द्विवचनम्
अङ्गिषीयास्ताम् / अङ्गयिषीयास्ताम्
प्रथमा  बहुवचनम्
अङ्गिषीरन् / अङ्गयिषीरन्
मध्यम पुरुषः  एकवचनम्
अङ्गिषीष्ठाः / अङ्गयिषीष्ठाः
मध्यम पुरुषः  द्विवचनम्
अङ्गिषीयास्थाम् / अङ्गयिषीयास्थाम्
मध्यम पुरुषः  बहुवचनम्
अङ्गयिषीढ्वम् / अङ्गयिषीध्वम्
अङ्गिषीध्वम् / अङ्गयिषीढ्वम् / अङ्गयिषीध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
अङ्गिषीवहि / अङ्गयिषीवहि
उत्तम पुरुषः  बहुवचनम्
अङ्गिषीमहि / अङ्गयिषीमहि