अक् - अकँ - कुटिलायां गतौ भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
अकति
अक्यते
आक
आके
अकिता
अकिता
अकिष्यति
अकिष्यते
अकतात् / अकताद् / अकतु
अक्यताम्
आकत् / आकद्
आक्यत
अकेत् / अकेद्
अक्येत
अक्यात् / अक्याद्
अकिषीष्ट
आकीत् / आकीद्
आकि
आकिष्यत् / आकिष्यद्
आकिष्यत
प्रथम  द्विवचनम्
अकतः
अक्येते
आकतुः
आकाते
अकितारौ
अकितारौ
अकिष्यतः
अकिष्येते
अकताम्
अक्येताम्
आकताम्
आक्येताम्
अकेताम्
अक्येयाताम्
अक्यास्ताम्
अकिषीयास्ताम्
आकिष्टाम्
आकिषाताम्
आकिष्यताम्
आकिष्येताम्
प्रथम  बहुवचनम्
अकन्ति
अक्यन्ते
आकुः
आकिरे
अकितारः
अकितारः
अकिष्यन्ति
अकिष्यन्ते
अकन्तु
अक्यन्ताम्
आकन्
आक्यन्त
अकेयुः
अक्येरन्
अक्यासुः
अकिषीरन्
आकिषुः
आकिषत
आकिष्यन्
आकिष्यन्त
मध्यम  एकवचनम्
अकसि
अक्यसे
आकिथ
आकिषे
अकितासि
अकितासे
अकिष्यसि
अकिष्यसे
अकतात् / अकताद् / अक
अक्यस्व
आकः
आक्यथाः
अकेः
अक्येथाः
अक्याः
अकिषीष्ठाः
आकीः
आकिष्ठाः
आकिष्यः
आकिष्यथाः
मध्यम  द्विवचनम्
अकथः
अक्येथे
आकथुः
आकाथे
अकितास्थः
अकितासाथे
अकिष्यथः
अकिष्येथे
अकतम्
अक्येथाम्
आकतम्
आक्येथाम्
अकेतम्
अक्येयाथाम्
अक्यास्तम्
अकिषीयास्थाम्
आकिष्टम्
आकिषाथाम्
आकिष्यतम्
आकिष्येथाम्
मध्यम  बहुवचनम्
अकथ
अक्यध्वे
आक
आकिध्वे
अकितास्थ
अकिताध्वे
अकिष्यथ
अकिष्यध्वे
अकत
अक्यध्वम्
आकत
आक्यध्वम्
अकेत
अक्येध्वम्
अक्यास्त
अकिषीध्वम्
आकिष्ट
आकिढ्वम्
आकिष्यत
आकिष्यध्वम्
उत्तम  एकवचनम्
अकामि
अक्ये
आक
आके
अकितास्मि
अकिताहे
अकिष्यामि
अकिष्ये
अकानि
अक्यै
आकम्
आक्ये
अकेयम्
अक्येय
अक्यासम्
अकिषीय
आकिषम्
आकिषि
आकिष्यम्
आकिष्ये
उत्तम  द्विवचनम्
अकावः
अक्यावहे
आकिव
आकिवहे
अकितास्वः
अकितास्वहे
अकिष्यावः
अकिष्यावहे
अकाव
अक्यावहै
आकाव
आक्यावहि
अकेव
अक्येवहि
अक्यास्व
अकिषीवहि
आकिष्व
आकिष्वहि
आकिष्याव
आकिष्यावहि
उत्तम  बहुवचनम्
अकामः
अक्यामहे
आकिम
आकिमहे
अकितास्मः
अकितास्महे
अकिष्यामः
अकिष्यामहे
अकाम
अक्यामहै
आकाम
आक्यामहि
अकेम
अक्येमहि
अक्यास्म
अकिषीमहि
आकिष्म
आकिष्महि
आकिष्याम
आकिष्यामहि
प्रथम पुरुषः  एकवचनम्
अकतात् / अकताद् / अकतु
आकिष्यत् / आकिष्यद्
प्रथमा  द्विवचनम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
अकतात् / अकताद् / अक
मध्यम पुरुषः  द्विवचनम्
मध्यम पुरुषः  बहुवचनम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्