अक्ष् - अक्षूँ - व्याप्तौ भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना - कर्तरि प्रयोगः परस्मै पदम्


 
प्रथम  एकवचनम्
अक्ष्णोति / अक्षति
आनक्ष
अक्षिता / अष्टा
अक्षिष्यति / अक्ष्यति
अक्ष्णुतात् / अक्ष्णुताद् / अक्षतात् / अक्षताद् / अक्ष्णोतु / अक्षतु
आक्ष्णोत् / आक्ष्णोद् / आक्षत् / आक्षद्
अक्ष्णुयात् / अक्ष्णुयाद् / अक्षेत् / अक्षेद्
अक्ष्यात् / अक्ष्याद्
आक्षीत् / आक्षीद्
आक्षिष्यत् / आक्षिष्यद् / आक्ष्यत् / आक्ष्यद्
प्रथम  द्विवचनम्
अक्ष्णुतः / अक्षतः
आनक्षतुः
अक्षितारौ / अष्टारौ
अक्षिष्यतः / अक्ष्यतः
अक्ष्णुताम् / अक्षताम्
आक्ष्णुताम् / आक्षताम्
अक्ष्णुयाताम् / अक्षेताम्
अक्ष्यास्ताम्
आक्षिष्टाम् / आष्टाम्
आक्षिष्यताम् / आक्ष्यताम्
प्रथम  बहुवचनम्
अक्ष्णुवन्ति / अक्षन्ति
आनक्षुः
अक्षितारः / अष्टारः
अक्षिष्यन्ति / अक्ष्यन्ति
अक्ष्णुवन्तु / अक्षन्तु
आक्ष्णुवन् / आक्षन्
अक्ष्णुयुः / अक्षेयुः
अक्ष्यासुः
आक्षिषुः / आक्षुः
आक्षिष्यन् / आक्ष्यन्
मध्यम  एकवचनम्
अक्ष्णोषि / अक्षसि
आनक्षिथ / आनष्ठ
अक्षितासि / अष्टासि
अक्षिष्यसि / अक्ष्यसि
अक्ष्णुतात् / अक्ष्णुताद् / अक्षतात् / अक्षताद् / अक्ष्णुहि / अक्ष
आक्ष्णोः / आक्षः
अक्ष्णुयाः / अक्षेः
अक्ष्याः
आक्षीः
आक्षिष्यः / आक्ष्यः
मध्यम  द्विवचनम्
अक्ष्णुथः / अक्षथः
आनक्षथुः
अक्षितास्थः / अष्टास्थः
अक्षिष्यथः / अक्ष्यथः
अक्ष्णुतम् / अक्षतम्
आक्ष्णुतम् / आक्षतम्
अक्ष्णुयातम् / अक्षेतम्
अक्ष्यास्तम्
आक्षिष्टम् / आष्टम्
आक्षिष्यतम् / आक्ष्यतम्
मध्यम  बहुवचनम्
अक्ष्णुथ / अक्षथ
आनक्ष
अक्षितास्थ / अष्टास्थ
अक्षिष्यथ / अक्ष्यथ
अक्ष्णुत / अक्षत
आक्ष्णुत / आक्षत
अक्ष्णुयात / अक्षेत
अक्ष्यास्त
आक्षिष्ट / आष्ट
आक्षिष्यत / आक्ष्यत
उत्तम  एकवचनम्
अक्ष्णोमि / अक्षामि
आनक्ष
अक्षितास्मि / अष्टास्मि
अक्षिष्यामि / अक्ष्यामि
अक्ष्णवानि / अक्षाणि
आक्ष्णवम् / आक्षम्
अक्ष्णुयाम् / अक्षेयम्
अक्ष्यासम्
आक्षिषम् / आक्षम्
आक्षिष्यम् / आक्ष्यम्
उत्तम  द्विवचनम्
अक्ष्णुवः / अक्षावः
आनक्षिव / आनक्ष्व
अक्षितास्वः / अष्टास्वः
अक्षिष्यावः / अक्ष्यावः
अक्ष्णवाव / अक्षाव
आक्ष्णुव / आक्षाव
अक्ष्णुयाव / अक्षेव
अक्ष्यास्व
आक्षिष्व / आक्ष्व
आक्षिष्याव / आक्ष्याव
उत्तम  बहुवचनम्
अक्ष्णुमः / अक्षामः
आनक्षिम / आनक्ष्म
अक्षितास्मः / अष्टास्मः
अक्षिष्यामः / अक्ष्यामः
अक्ष्णवाम / अक्षाम
आक्ष्णुम / आक्षाम
अक्ष्णुयाम / अक्षेम
अक्ष्यास्म
आक्षिष्म / आक्ष्म
आक्षिष्याम / आक्ष्याम
प्रथम पुरुषः  एकवचनम्
अक्ष्णोति / अक्षति
अक्षिष्यति / अक्ष्यति
अक्ष्णुतात् / अक्ष्णुताद् / अक्षतात् / अक्षताद् / अक्ष्णोतु / अक्षतु
आक्ष्णोत् / आक्ष्णोद् / आक्षत् / आक्षद्
अक्ष्णुयात् / अक्ष्णुयाद् / अक्षेत् / अक्षेद्
अक्ष्यात् / अक्ष्याद्
आक्षीत् / आक्षीद्
आक्षिष्यत् / आक्षिष्यद् / आक्ष्यत् / आक्ष्यद्
प्रथमा  द्विवचनम्
अक्ष्णुतः / अक्षतः
अक्षितारौ / अष्टारौ
अक्षिष्यतः / अक्ष्यतः
अक्ष्णुताम् / अक्षताम्
आक्ष्णुताम् / आक्षताम्
अक्ष्णुयाताम् / अक्षेताम्
आक्षिष्टाम् / आष्टाम्
आक्षिष्यताम् / आक्ष्यताम्
प्रथमा  बहुवचनम्
अक्ष्णुवन्ति / अक्षन्ति
अक्षितारः / अष्टारः
अक्षिष्यन्ति / अक्ष्यन्ति
अक्ष्णुवन्तु / अक्षन्तु
आक्ष्णुवन् / आक्षन्
अक्ष्णुयुः / अक्षेयुः
आक्षिषुः / आक्षुः
आक्षिष्यन् / आक्ष्यन्
मध्यम पुरुषः  एकवचनम्
अक्ष्णोषि / अक्षसि
अक्षितासि / अष्टासि
अक्षिष्यसि / अक्ष्यसि
अक्ष्णुतात् / अक्ष्णुताद् / अक्षतात् / अक्षताद् / अक्ष्णुहि / अक्ष
आक्ष्णोः / आक्षः
अक्ष्णुयाः / अक्षेः
आक्षिष्यः / आक्ष्यः
मध्यम पुरुषः  द्विवचनम्
अक्ष्णुथः / अक्षथः
अक्षितास्थः / अष्टास्थः
अक्षिष्यथः / अक्ष्यथः
अक्ष्णुतम् / अक्षतम्
आक्ष्णुतम् / आक्षतम्
अक्ष्णुयातम् / अक्षेतम्
आक्षिष्टम् / आष्टम्
आक्षिष्यतम् / आक्ष्यतम्
मध्यम पुरुषः  बहुवचनम्
अक्ष्णुथ / अक्षथ
अक्षितास्थ / अष्टास्थ
अक्षिष्यथ / अक्ष्यथ
अक्ष्णुत / अक्षत
आक्ष्णुत / आक्षत
अक्ष्णुयात / अक्षेत
आक्षिष्यत / आक्ष्यत
उत्तम पुरुषः  एकवचनम्
अक्ष्णोमि / अक्षामि
अक्षितास्मि / अष्टास्मि
अक्षिष्यामि / अक्ष्यामि
अक्ष्णवानि / अक्षाणि
आक्ष्णवम् / आक्षम्
अक्ष्णुयाम् / अक्षेयम्
आक्षिषम् / आक्षम्
आक्षिष्यम् / आक्ष्यम्
उत्तम पुरुषः  द्विवचनम्
अक्ष्णुवः / अक्षावः
आनक्षिव / आनक्ष्व
अक्षितास्वः / अष्टास्वः
अक्षिष्यावः / अक्ष्यावः
अक्ष्णवाव / अक्षाव
आक्ष्णुव / आक्षाव
अक्ष्णुयाव / अक्षेव
आक्षिष्व / आक्ष्व
आक्षिष्याव / आक्ष्याव
उत्तम पुरुषः  बहुवचनम्
अक्ष्णुमः / अक्षामः
आनक्षिम / आनक्ष्म
अक्षितास्मः / अष्टास्मः
अक्षिष्यामः / अक्ष्यामः
अक्ष्णवाम / अक्षाम
आक्ष्णुम / आक्षाम
अक्ष्णुयाम / अक्षेम
आक्षिष्म / आक्ष्म
आक्षिष्याम / आक्ष्याम