पर शब्दरूपाणि - सर्वनामम्

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
परः
परौ
परे
सम्बोधन
पर
परौ
परे
द्वितीया
परम्
परौ
परान्
तृतीया
परेण
पराभ्याम्
परैः
चतुर्थी
परस्मै
पराभ्याम्
परेभ्यः
पञ्चमी
परस्मात् / परस्माद्
पराभ्याम्
परेभ्यः
षष्ठी
परस्य
परयोः
परेषाम्
सप्तमी
परस्मिन्
परयोः
परेषु
 
एक
द्वि
बहु
प्रथमा
परः
परौ
परे
सम्बोधन
पर
परौ
परे
द्वितीया
परम्
परौ
परान्
तृतीया
परेण
पराभ्याम्
परैः
चतुर्थी
परस्मै
पराभ्याम्
परेभ्यः
पञ्चमी
परस्मात् / परस्माद्
पराभ्याम्
परेभ्यः
षष्ठी
परस्य
परयोः
परेषाम्
सप्तमी
परस्मिन्
परयोः
परेषु


अन्याः