षण्णवति शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
षण्णवतिः
द्वितीया
षण्णवतिम्
तृतीया
षण्णवत्या
चतुर्थी
षण्णवत्यै / षण्णवतये
पञ्चमी
षण्णवत्याः / षण्णवतेः
षष्ठी
षण्णवत्याः / षण्णवतेः
सप्तमी
षण्णवत्याम् / षण्णवतौ
 
एक
द्वि
बहु
प्रथमा
षण्णवतिः
द्वितीया
षण्णवतिम्
तृतीया
षण्णवत्या
चतुर्थी
षण्णवत्यै / षण्णवतये
पञ्चमी
षण्णवत्याः / षण्णवतेः
षष्ठी
षण्णवत्याः / षण्णवतेः
सप्तमी
षण्णवत्याम् / षण्णवतौ