द्व्यशीति शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
द्व्यशीतिः
द्वितीया
द्व्यशीतिम्
तृतीया
द्व्यशीत्या
चतुर्थी
द्व्यशीत्यै / द्व्यशीतये
पञ्चमी
द्व्यशीत्याः / द्व्यशीतेः
षष्ठी
द्व्यशीत्याः / द्व्यशीतेः
सप्तमी
द्व्यशीत्याम् / द्व्यशीतौ
 
एक
द्वि
बहु
प्रथमा
द्व्यशीतिः
द्वितीया
द्व्यशीतिम्
तृतीया
द्व्यशीत्या
चतुर्थी
द्व्यशीत्यै / द्व्यशीतये
पञ्चमी
द्व्यशीत्याः / द्व्यशीतेः
षष्ठी
द्व्यशीत्याः / द्व्यशीतेः
सप्तमी
द्व्यशीत्याम् / द्व्यशीतौ