ह्लगितृ शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ह्लगितृ
ह्लगितृणी
ह्लगितॄणि
सम्बोधन
ह्लगितः / ह्लगितृ
ह्लगितृणी
ह्लगितॄणि
द्वितीया
ह्लगितृ
ह्लगितृणी
ह्लगितॄणि
तृतीया
ह्लगित्रा / ह्लगितृणा
ह्लगितृभ्याम्
ह्लगितृभिः
चतुर्थी
ह्लगित्रे / ह्लगितृणे
ह्लगितृभ्याम्
ह्लगितृभ्यः
पञ्चमी
ह्लगितुः / ह्लगितृणः
ह्लगितृभ्याम्
ह्लगितृभ्यः
षष्ठी
ह्लगितुः / ह्लगितृणः
ह्लगित्रोः / ह्लगितृणोः
ह्लगितॄणाम्
सप्तमी
ह्लगितरि / ह्लगितृणि
ह्लगित्रोः / ह्लगितृणोः
ह्लगितृषु
 
एक
द्वि
बहु
प्रथमा
ह्लगितृ
ह्लगितृणी
ह्लगितॄणि
सम्बोधन
ह्लगितः / ह्लगितृ
ह्लगितृणी
ह्लगितॄणि
द्वितीया
ह्लगितृ
ह्लगितृणी
ह्लगितॄणि
तृतीया
ह्लगित्रा / ह्लगितृणा
ह्लगितृभ्याम्
ह्लगितृभिः
चतुर्थी
ह्लगित्रे / ह्लगितृणे
ह्लगितृभ्याम्
ह्लगितृभ्यः
पञ्चमी
ह्लगितुः / ह्लगितृणः
ह्लगितृभ्याम्
ह्लगितृभ्यः
षष्ठी
ह्लगितुः / ह्लगितृणः
ह्लगित्रोः / ह्लगितृणोः
ह्लगितॄणाम्
सप्तमी
ह्लगितरि / ह्लगितृणि
ह्लगित्रोः / ह्लगितृणोः
ह्लगितृषु


अन्याः