ह्रीच्छितृ शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ह्रीच्छितृ
ह्रीच्छितृणी
ह्रीच्छितॄणि
सम्बोधन
ह्रीच्छितः / ह्रीच्छितृ
ह्रीच्छितृणी
ह्रीच्छितॄणि
द्वितीया
ह्रीच्छितृ
ह्रीच्छितृणी
ह्रीच्छितॄणि
तृतीया
ह्रीच्छित्रा / ह्रीच्छितृणा
ह्रीच्छितृभ्याम्
ह्रीच्छितृभिः
चतुर्थी
ह्रीच्छित्रे / ह्रीच्छितृणे
ह्रीच्छितृभ्याम्
ह्रीच्छितृभ्यः
पञ्चमी
ह्रीच्छितुः / ह्रीच्छितृणः
ह्रीच्छितृभ्याम्
ह्रीच्छितृभ्यः
षष्ठी
ह्रीच्छितुः / ह्रीच्छितृणः
ह्रीच्छित्रोः / ह्रीच्छितृणोः
ह्रीच्छितॄणाम्
सप्तमी
ह्रीच्छितरि / ह्रीच्छितृणि
ह्रीच्छित्रोः / ह्रीच्छितृणोः
ह्रीच्छितृषु
 
एक
द्वि
बहु
प्रथमा
ह्रीच्छितृ
ह्रीच्छितृणी
ह्रीच्छितॄणि
सम्बोधन
ह्रीच्छितः / ह्रीच्छितृ
ह्रीच्छितृणी
ह्रीच्छितॄणि
द्वितीया
ह्रीच्छितृ
ह्रीच्छितृणी
ह्रीच्छितॄणि
तृतीया
ह्रीच्छित्रा / ह्रीच्छितृणा
ह्रीच्छितृभ्याम्
ह्रीच्छितृभिः
चतुर्थी
ह्रीच्छित्रे / ह्रीच्छितृणे
ह्रीच्छितृभ्याम्
ह्रीच्छितृभ्यः
पञ्चमी
ह्रीच्छितुः / ह्रीच्छितृणः
ह्रीच्छितृभ्याम्
ह्रीच्छितृभ्यः
षष्ठी
ह्रीच्छितुः / ह्रीच्छितृणः
ह्रीच्छित्रोः / ह्रीच्छितृणोः
ह्रीच्छितॄणाम्
सप्तमी
ह्रीच्छितरि / ह्रीच्छितृणि
ह्रीच्छित्रोः / ह्रीच्छितृणोः
ह्रीच्छितृषु


अन्याः