ह्रसितृ शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ह्रसितृ
ह्रसितृणी
ह्रसितॄणि
सम्बोधन
ह्रसितः / ह्रसितृ
ह्रसितृणी
ह्रसितॄणि
द्वितीया
ह्रसितृ
ह्रसितृणी
ह्रसितॄणि
तृतीया
ह्रसित्रा / ह्रसितृणा
ह्रसितृभ्याम्
ह्रसितृभिः
चतुर्थी
ह्रसित्रे / ह्रसितृणे
ह्रसितृभ्याम्
ह्रसितृभ्यः
पञ्चमी
ह्रसितुः / ह्रसितृणः
ह्रसितृभ्याम्
ह्रसितृभ्यः
षष्ठी
ह्रसितुः / ह्रसितृणः
ह्रसित्रोः / ह्रसितृणोः
ह्रसितॄणाम्
सप्तमी
ह्रसितरि / ह्रसितृणि
ह्रसित्रोः / ह्रसितृणोः
ह्रसितृषु
 
एक
द्वि
बहु
प्रथमा
ह्रसितृ
ह्रसितृणी
ह्रसितॄणि
सम्बोधन
ह्रसितः / ह्रसितृ
ह्रसितृणी
ह्रसितॄणि
द्वितीया
ह्रसितृ
ह्रसितृणी
ह्रसितॄणि
तृतीया
ह्रसित्रा / ह्रसितृणा
ह्रसितृभ्याम्
ह्रसितृभिः
चतुर्थी
ह्रसित्रे / ह्रसितृणे
ह्रसितृभ्याम्
ह्रसितृभ्यः
पञ्चमी
ह्रसितुः / ह्रसितृणः
ह्रसितृभ्याम्
ह्रसितृभ्यः
षष्ठी
ह्रसितुः / ह्रसितृणः
ह्रसित्रोः / ह्रसितृणोः
ह्रसितॄणाम्
सप्तमी
ह्रसितरि / ह्रसितृणि
ह्रसित्रोः / ह्रसितृणोः
ह्रसितृषु


अन्याः