हूण शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
हूणः
हूणौ
हूणाः
सम्बोधन
हूण
हूणौ
हूणाः
द्वितीया
हूणम्
हूणौ
हूणान्
तृतीया
हूणेन
हूणाभ्याम्
हूणैः
चतुर्थी
हूणाय
हूणाभ्याम्
हूणेभ्यः
पञ्चमी
हूणात् / हूणाद्
हूणाभ्याम्
हूणेभ्यः
षष्ठी
हूणस्य
हूणयोः
हूणानाम्
सप्तमी
हूणे
हूणयोः
हूणेषु
 
एक
द्वि
बहु
प्रथमा
हूणः
हूणौ
हूणाः
सम्बोधन
हूण
हूणौ
हूणाः
द्वितीया
हूणम्
हूणौ
हूणान्
तृतीया
हूणेन
हूणाभ्याम्
हूणैः
चतुर्थी
हूणाय
हूणाभ्याम्
हूणेभ्यः
पञ्चमी
हूणात् / हूणाद्
हूणाभ्याम्
हूणेभ्यः
षष्ठी
हूणस्य
हूणयोः
हूणानाम्
सप्तमी
हूणे
हूणयोः
हूणेषु