हरि शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
हरिः
हरी
हरयः
सम्बोधन
हरे
हरी
हरयः
द्वितीया
हरिम्
हरी
हरीन्
तृतीया
हरिणा
हरिभ्याम्
हरिभिः
चतुर्थी
हरये
हरिभ्याम्
हरिभ्यः
पञ्चमी
हरेः
हरिभ्याम्
हरिभ्यः
षष्ठी
हरेः
हर्योः
हरीणाम्
सप्तमी
हरौ
हर्योः
हरिषु
 
एक
द्वि
बहु
प्रथमा
हरिः
हरी
हरयः
सम्बोधन
हरे
हरी
हरयः
द्वितीया
हरिम्
हरी
हरीन्
तृतीया
हरिणा
हरिभ्याम्
हरिभिः
चतुर्थी
हरये
हरिभ्याम्
हरिभ्यः
पञ्चमी
हरेः
हरिभ्याम्
हरिभ्यः
षष्ठी
हरेः
हर्योः
हरीणाम्
सप्तमी
हरौ
हर्योः
हरिषु