हम्मितृ शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
हम्मितृ
हम्मितृणी
हम्मितॄणि
सम्बोधन
हम्मितः / हम्मितृ
हम्मितृणी
हम्मितॄणि
द्वितीया
हम्मितृ
हम्मितृणी
हम्मितॄणि
तृतीया
हम्मित्रा / हम्मितृणा
हम्मितृभ्याम्
हम्मितृभिः
चतुर्थी
हम्मित्रे / हम्मितृणे
हम्मितृभ्याम्
हम्मितृभ्यः
पञ्चमी
हम्मितुः / हम्मितृणः
हम्मितृभ्याम्
हम्मितृभ्यः
षष्ठी
हम्मितुः / हम्मितृणः
हम्मित्रोः / हम्मितृणोः
हम्मितॄणाम्
सप्तमी
हम्मितरि / हम्मितृणि
हम्मित्रोः / हम्मितृणोः
हम्मितृषु
 
एक
द्वि
बहु
प्रथमा
हम्मितृ
हम्मितृणी
हम्मितॄणि
सम्बोधन
हम्मितः / हम्मितृ
हम्मितृणी
हम्मितॄणि
द्वितीया
हम्मितृ
हम्मितृणी
हम्मितॄणि
तृतीया
हम्मित्रा / हम्मितृणा
हम्मितृभ्याम्
हम्मितृभिः
चतुर्थी
हम्मित्रे / हम्मितृणे
हम्मितृभ्याम्
हम्मितृभ्यः
पञ्चमी
हम्मितुः / हम्मितृणः
हम्मितृभ्याम्
हम्मितृभ्यः
षष्ठी
हम्मितुः / हम्मितृणः
हम्मित्रोः / हम्मितृणोः
हम्मितॄणाम्
सप्तमी
हम्मितरि / हम्मितृणि
हम्मित्रोः / हम्मितृणोः
हम्मितृषु


अन्याः