स्वादितृ शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
स्वादितृ
स्वादितृणी
स्वादितॄणि
सम्बोधन
स्वादितः / स्वादितृ
स्वादितृणी
स्वादितॄणि
द्वितीया
स्वादितृ
स्वादितृणी
स्वादितॄणि
तृतीया
स्वादित्रा / स्वादितृणा
स्वादितृभ्याम्
स्वादितृभिः
चतुर्थी
स्वादित्रे / स्वादितृणे
स्वादितृभ्याम्
स्वादितृभ्यः
पञ्चमी
स्वादितुः / स्वादितृणः
स्वादितृभ्याम्
स्वादितृभ्यः
षष्ठी
स्वादितुः / स्वादितृणः
स्वादित्रोः / स्वादितृणोः
स्वादितॄणाम्
सप्तमी
स्वादितरि / स्वादितृणि
स्वादित्रोः / स्वादितृणोः
स्वादितृषु
 
एक
द्वि
बहु
प्रथमा
स्वादितृ
स्वादितृणी
स्वादितॄणि
सम्बोधन
स्वादितः / स्वादितृ
स्वादितृणी
स्वादितॄणि
द्वितीया
स्वादितृ
स्वादितृणी
स्वादितॄणि
तृतीया
स्वादित्रा / स्वादितृणा
स्वादितृभ्याम्
स्वादितृभिः
चतुर्थी
स्वादित्रे / स्वादितृणे
स्वादितृभ्याम्
स्वादितृभ्यः
पञ्चमी
स्वादितुः / स्वादितृणः
स्वादितृभ्याम्
स्वादितृभ्यः
षष्ठी
स्वादितुः / स्वादितृणः
स्वादित्रोः / स्वादितृणोः
स्वादितॄणाम्
सप्तमी
स्वादितरि / स्वादितृणि
स्वादित्रोः / स्वादितृणोः
स्वादितृषु


अन्याः