स्वस्तिक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
स्वस्तिकः
स्वस्तिकौ
स्वस्तिकाः
सम्बोधन
स्वस्तिक
स्वस्तिकौ
स्वस्तिकाः
द्वितीया
स्वस्तिकम्
स्वस्तिकौ
स्वस्तिकान्
तृतीया
स्वस्तिकेन
स्वस्तिकाभ्याम्
स्वस्तिकैः
चतुर्थी
स्वस्तिकाय
स्वस्तिकाभ्याम्
स्वस्तिकेभ्यः
पञ्चमी
स्वस्तिकात् / स्वस्तिकाद्
स्वस्तिकाभ्याम्
स्वस्तिकेभ्यः
षष्ठी
स्वस्तिकस्य
स्वस्तिकयोः
स्वस्तिकानाम्
सप्तमी
स्वस्तिके
स्वस्तिकयोः
स्वस्तिकेषु
 
एक
द्वि
बहु
प्रथमा
स्वस्तिकः
स्वस्तिकौ
स्वस्तिकाः
सम्बोधन
स्वस्तिक
स्वस्तिकौ
स्वस्तिकाः
द्वितीया
स्वस्तिकम्
स्वस्तिकौ
स्वस्तिकान्
तृतीया
स्वस्तिकेन
स्वस्तिकाभ्याम्
स्वस्तिकैः
चतुर्थी
स्वस्तिकाय
स्वस्तिकाभ्याम्
स्वस्तिकेभ्यः
पञ्चमी
स्वस्तिकात् / स्वस्तिकाद्
स्वस्तिकाभ्याम्
स्वस्तिकेभ्यः
षष्ठी
स्वस्तिकस्य
स्वस्तिकयोः
स्वस्तिकानाम्
सप्तमी
स्वस्तिके
स्वस्तिकयोः
स्वस्तिकेषु