स्वर्दितृ शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
स्वर्दितृ
स्वर्दितृणी
स्वर्दितॄणि
सम्बोधन
स्वर्दितः / स्वर्दितृ
स्वर्दितृणी
स्वर्दितॄणि
द्वितीया
स्वर्दितृ
स्वर्दितृणी
स्वर्दितॄणि
तृतीया
स्वर्दित्रा / स्वर्दितृणा
स्वर्दितृभ्याम्
स्वर्दितृभिः
चतुर्थी
स्वर्दित्रे / स्वर्दितृणे
स्वर्दितृभ्याम्
स्वर्दितृभ्यः
पञ्चमी
स्वर्दितुः / स्वर्दितृणः
स्वर्दितृभ्याम्
स्वर्दितृभ्यः
षष्ठी
स्वर्दितुः / स्वर्दितृणः
स्वर्दित्रोः / स्वर्दितृणोः
स्वर्दितॄणाम्
सप्तमी
स्वर्दितरि / स्वर्दितृणि
स्वर्दित्रोः / स्वर्दितृणोः
स्वर्दितृषु
 
एक
द्वि
बहु
प्रथमा
स्वर्दितृ
स्वर्दितृणी
स्वर्दितॄणि
सम्बोधन
स्वर्दितः / स्वर्दितृ
स्वर्दितृणी
स्वर्दितॄणि
द्वितीया
स्वर्दितृ
स्वर्दितृणी
स्वर्दितॄणि
तृतीया
स्वर्दित्रा / स्वर्दितृणा
स्वर्दितृभ्याम्
स्वर्दितृभिः
चतुर्थी
स्वर्दित्रे / स्वर्दितृणे
स्वर्दितृभ्याम्
स्वर्दितृभ्यः
पञ्चमी
स्वर्दितुः / स्वर्दितृणः
स्वर्दितृभ्याम्
स्वर्दितृभ्यः
षष्ठी
स्वर्दितुः / स्वर्दितृणः
स्वर्दित्रोः / स्वर्दितृणोः
स्वर्दितॄणाम्
सप्तमी
स्वर्दितरि / स्वर्दितृणि
स्वर्दित्रोः / स्वर्दितृणोः
स्वर्दितृषु


अन्याः