स्वङ्कितृ शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
स्वङ्कितृ
स्वङ्कितृणी
स्वङ्कितॄणि
सम्बोधन
स्वङ्कितः / स्वङ्कितृ
स्वङ्कितृणी
स्वङ्कितॄणि
द्वितीया
स्वङ्कितृ
स्वङ्कितृणी
स्वङ्कितॄणि
तृतीया
स्वङ्कित्रा / स्वङ्कितृणा
स्वङ्कितृभ्याम्
स्वङ्कितृभिः
चतुर्थी
स्वङ्कित्रे / स्वङ्कितृणे
स्वङ्कितृभ्याम्
स्वङ्कितृभ्यः
पञ्चमी
स्वङ्कितुः / स्वङ्कितृणः
स्वङ्कितृभ्याम्
स्वङ्कितृभ्यः
षष्ठी
स्वङ्कितुः / स्वङ्कितृणः
स्वङ्कित्रोः / स्वङ्कितृणोः
स्वङ्कितॄणाम्
सप्तमी
स्वङ्कितरि / स्वङ्कितृणि
स्वङ्कित्रोः / स्वङ्कितृणोः
स्वङ्कितृषु
 
एक
द्वि
बहु
प्रथमा
स्वङ्कितृ
स्वङ्कितृणी
स्वङ्कितॄणि
सम्बोधन
स्वङ्कितः / स्वङ्कितृ
स्वङ्कितृणी
स्वङ्कितॄणि
द्वितीया
स्वङ्कितृ
स्वङ्कितृणी
स्वङ्कितॄणि
तृतीया
स्वङ्कित्रा / स्वङ्कितृणा
स्वङ्कितृभ्याम्
स्वङ्कितृभिः
चतुर्थी
स्वङ्कित्रे / स्वङ्कितृणे
स्वङ्कितृभ्याम्
स्वङ्कितृभ्यः
पञ्चमी
स्वङ्कितुः / स्वङ्कितृणः
स्वङ्कितृभ्याम्
स्वङ्कितृभ्यः
षष्ठी
स्वङ्कितुः / स्वङ्कितृणः
स्वङ्कित्रोः / स्वङ्कितृणोः
स्वङ्कितॄणाम्
सप्तमी
स्वङ्कितरि / स्वङ्कितृणि
स्वङ्कित्रोः / स्वङ्कितृणोः
स्वङ्कितृषु


अन्याः