स्वक्तवत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
स्वक्तवत् / स्वक्तवद्
स्वक्तवती
स्वक्तवन्ति
सम्बोधन
स्वक्तवत् / स्वक्तवद्
स्वक्तवती
स्वक्तवन्ति
द्वितीया
स्वक्तवत् / स्वक्तवद्
स्वक्तवती
स्वक्तवन्ति
तृतीया
स्वक्तवता
स्वक्तवद्भ्याम्
स्वक्तवद्भिः
चतुर्थी
स्वक्तवते
स्वक्तवद्भ्याम्
स्वक्तवद्भ्यः
पञ्चमी
स्वक्तवतः
स्वक्तवद्भ्याम्
स्वक्तवद्भ्यः
षष्ठी
स्वक्तवतः
स्वक्तवतोः
स्वक्तवताम्
सप्तमी
स्वक्तवति
स्वक्तवतोः
स्वक्तवत्सु
 
एक
द्वि
बहु
प्रथमा
स्वक्तवत् / स्वक्तवद्
स्वक्तवती
स्वक्तवन्ति
सम्बोधन
स्वक्तवत् / स्वक्तवद्
स्वक्तवती
स्वक्तवन्ति
द्वितीया
स्वक्तवत् / स्वक्तवद्
स्वक्तवती
स्वक्तवन्ति
तृतीया
स्वक्तवता
स्वक्तवद्भ्याम्
स्वक्तवद्भिः
चतुर्थी
स्वक्तवते
स्वक्तवद्भ्याम्
स्वक्तवद्भ्यः
पञ्चमी
स्वक्तवतः
स्वक्तवद्भ्याम्
स्वक्तवद्भ्यः
षष्ठी
स्वक्तवतः
स्वक्तवतोः
स्वक्तवताम्
सप्तमी
स्वक्तवति
स्वक्तवतोः
स्वक्तवत्सु


अन्याः