स्रोकितृ शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
स्रोकितृ
स्रोकितृणी
स्रोकितॄणि
सम्बोधन
स्रोकितः / स्रोकितृ
स्रोकितृणी
स्रोकितॄणि
द्वितीया
स्रोकितृ
स्रोकितृणी
स्रोकितॄणि
तृतीया
स्रोकित्रा / स्रोकितृणा
स्रोकितृभ्याम्
स्रोकितृभिः
चतुर्थी
स्रोकित्रे / स्रोकितृणे
स्रोकितृभ्याम्
स्रोकितृभ्यः
पञ्चमी
स्रोकितुः / स्रोकितृणः
स्रोकितृभ्याम्
स्रोकितृभ्यः
षष्ठी
स्रोकितुः / स्रोकितृणः
स्रोकित्रोः / स्रोकितृणोः
स्रोकितॄणाम्
सप्तमी
स्रोकितरि / स्रोकितृणि
स्रोकित्रोः / स्रोकितृणोः
स्रोकितृषु
 
एक
द्वि
बहु
प्रथमा
स्रोकितृ
स्रोकितृणी
स्रोकितॄणि
सम्बोधन
स्रोकितः / स्रोकितृ
स्रोकितृणी
स्रोकितॄणि
द्वितीया
स्रोकितृ
स्रोकितृणी
स्रोकितॄणि
तृतीया
स्रोकित्रा / स्रोकितृणा
स्रोकितृभ्याम्
स्रोकितृभिः
चतुर्थी
स्रोकित्रे / स्रोकितृणे
स्रोकितृभ्याम्
स्रोकितृभ्यः
पञ्चमी
स्रोकितुः / स्रोकितृणः
स्रोकितृभ्याम्
स्रोकितृभ्यः
षष्ठी
स्रोकितुः / स्रोकितृणः
स्रोकित्रोः / स्रोकितृणोः
स्रोकितॄणाम्
सप्तमी
स्रोकितरि / स्रोकितृणि
स्रोकित्रोः / स्रोकितृणोः
स्रोकितृषु


अन्याः