स्रोकितवत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
स्रोकितवत् / स्रोकितवद्
स्रोकितवती
स्रोकितवन्ति
सम्बोधन
स्रोकितवत् / स्रोकितवद्
स्रोकितवती
स्रोकितवन्ति
द्वितीया
स्रोकितवत् / स्रोकितवद्
स्रोकितवती
स्रोकितवन्ति
तृतीया
स्रोकितवता
स्रोकितवद्भ्याम्
स्रोकितवद्भिः
चतुर्थी
स्रोकितवते
स्रोकितवद्भ्याम्
स्रोकितवद्भ्यः
पञ्चमी
स्रोकितवतः
स्रोकितवद्भ्याम्
स्रोकितवद्भ्यः
षष्ठी
स्रोकितवतः
स्रोकितवतोः
स्रोकितवताम्
सप्तमी
स्रोकितवति
स्रोकितवतोः
स्रोकितवत्सु
 
एक
द्वि
बहु
प्रथमा
स्रोकितवत् / स्रोकितवद्
स्रोकितवती
स्रोकितवन्ति
सम्बोधन
स्रोकितवत् / स्रोकितवद्
स्रोकितवती
स्रोकितवन्ति
द्वितीया
स्रोकितवत् / स्रोकितवद्
स्रोकितवती
स्रोकितवन्ति
तृतीया
स्रोकितवता
स्रोकितवद्भ्याम्
स्रोकितवद्भिः
चतुर्थी
स्रोकितवते
स्रोकितवद्भ्याम्
स्रोकितवद्भ्यः
पञ्चमी
स्रोकितवतः
स्रोकितवद्भ्याम्
स्रोकितवद्भ्यः
षष्ठी
स्रोकितवतः
स्रोकितवतोः
स्रोकितवताम्
सप्तमी
स्रोकितवति
स्रोकितवतोः
स्रोकितवत्सु


अन्याः