स्याल शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
स्यालः
स्यालौ
स्यालाः
सम्बोधन
स्याल
स्यालौ
स्यालाः
द्वितीया
स्यालम्
स्यालौ
स्यालान्
तृतीया
स्यालेन
स्यालाभ्याम्
स्यालैः
चतुर्थी
स्यालाय
स्यालाभ्याम्
स्यालेभ्यः
पञ्चमी
स्यालात् / स्यालाद्
स्यालाभ्याम्
स्यालेभ्यः
षष्ठी
स्यालस्य
स्यालयोः
स्यालानाम्
सप्तमी
स्याले
स्यालयोः
स्यालेषु
 
एक
द्वि
बहु
प्रथमा
स्यालः
स्यालौ
स्यालाः
सम्बोधन
स्याल
स्यालौ
स्यालाः
द्वितीया
स्यालम्
स्यालौ
स्यालान्
तृतीया
स्यालेन
स्यालाभ्याम्
स्यालैः
चतुर्थी
स्यालाय
स्यालाभ्याम्
स्यालेभ्यः
पञ्चमी
स्यालात् / स्यालाद्
स्यालाभ्याम्
स्यालेभ्यः
षष्ठी
स्यालस्य
स्यालयोः
स्यालानाम्
सप्तमी
स्याले
स्यालयोः
स्यालेषु


अन्याः