स्यमितृ शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
स्यमितृ
स्यमितृणी
स्यमितॄणि
सम्बोधन
स्यमितः / स्यमितृ
स्यमितृणी
स्यमितॄणि
द्वितीया
स्यमितृ
स्यमितृणी
स्यमितॄणि
तृतीया
स्यमित्रा / स्यमितृणा
स्यमितृभ्याम्
स्यमितृभिः
चतुर्थी
स्यमित्रे / स्यमितृणे
स्यमितृभ्याम्
स्यमितृभ्यः
पञ्चमी
स्यमितुः / स्यमितृणः
स्यमितृभ्याम्
स्यमितृभ्यः
षष्ठी
स्यमितुः / स्यमितृणः
स्यमित्रोः / स्यमितृणोः
स्यमितॄणाम्
सप्तमी
स्यमितरि / स्यमितृणि
स्यमित्रोः / स्यमितृणोः
स्यमितृषु
 
एक
द्वि
बहु
प्रथमा
स्यमितृ
स्यमितृणी
स्यमितॄणि
सम्बोधन
स्यमितः / स्यमितृ
स्यमितृणी
स्यमितॄणि
द्वितीया
स्यमितृ
स्यमितृणी
स्यमितॄणि
तृतीया
स्यमित्रा / स्यमितृणा
स्यमितृभ्याम्
स्यमितृभिः
चतुर्थी
स्यमित्रे / स्यमितृणे
स्यमितृभ्याम्
स्यमितृभ्यः
पञ्चमी
स्यमितुः / स्यमितृणः
स्यमितृभ्याम्
स्यमितृभ्यः
षष्ठी
स्यमितुः / स्यमितृणः
स्यमित्रोः / स्यमितृणोः
स्यमितॄणाम्
सप्तमी
स्यमितरि / स्यमितृणि
स्यमित्रोः / स्यमितृणोः
स्यमितृषु


अन्याः