स्मीलत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
स्मीलत् / स्मीलद्
स्मीलन्ती
स्मीलन्ति
सम्बोधन
स्मीलत् / स्मीलद्
स्मीलन्ती
स्मीलन्ति
द्वितीया
स्मीलत् / स्मीलद्
स्मीलन्ती
स्मीलन्ति
तृतीया
स्मीलता
स्मीलद्भ्याम्
स्मीलद्भिः
चतुर्थी
स्मीलते
स्मीलद्भ्याम्
स्मीलद्भ्यः
पञ्चमी
स्मीलतः
स्मीलद्भ्याम्
स्मीलद्भ्यः
षष्ठी
स्मीलतः
स्मीलतोः
स्मीलताम्
सप्तमी
स्मीलति
स्मीलतोः
स्मीलत्सु
 
एक
द्वि
बहु
प्रथमा
स्मीलत् / स्मीलद्
स्मीलन्ती
स्मीलन्ति
सम्बोधन
स्मीलत् / स्मीलद्
स्मीलन्ती
स्मीलन्ति
द्वितीया
स्मीलत् / स्मीलद्
स्मीलन्ती
स्मीलन्ति
तृतीया
स्मीलता
स्मीलद्भ्याम्
स्मीलद्भिः
चतुर्थी
स्मीलते
स्मीलद्भ्याम्
स्मीलद्भ्यः
पञ्चमी
स्मीलतः
स्मीलद्भ्याम्
स्मीलद्भ्यः
षष्ठी
स्मीलतः
स्मीलतोः
स्मीलताम्
सप्तमी
स्मीलति
स्मीलतोः
स्मीलत्सु


अन्याः