स्फोटितवत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
स्फोटितवत् / स्फोटितवद्
स्फोटितवती
स्फोटितवन्ति
सम्बोधन
स्फोटितवत् / स्फोटितवद्
स्फोटितवती
स्फोटितवन्ति
द्वितीया
स्फोटितवत् / स्फोटितवद्
स्फोटितवती
स्फोटितवन्ति
तृतीया
स्फोटितवता
स्फोटितवद्भ्याम्
स्फोटितवद्भिः
चतुर्थी
स्फोटितवते
स्फोटितवद्भ्याम्
स्फोटितवद्भ्यः
पञ्चमी
स्फोटितवतः
स्फोटितवद्भ्याम्
स्फोटितवद्भ्यः
षष्ठी
स्फोटितवतः
स्फोटितवतोः
स्फोटितवताम्
सप्तमी
स्फोटितवति
स्फोटितवतोः
स्फोटितवत्सु
 
एक
द्वि
बहु
प्रथमा
स्फोटितवत् / स्फोटितवद्
स्फोटितवती
स्फोटितवन्ति
सम्बोधन
स्फोटितवत् / स्फोटितवद्
स्फोटितवती
स्फोटितवन्ति
द्वितीया
स्फोटितवत् / स्फोटितवद्
स्फोटितवती
स्फोटितवन्ति
तृतीया
स्फोटितवता
स्फोटितवद्भ्याम्
स्फोटितवद्भिः
चतुर्थी
स्फोटितवते
स्फोटितवद्भ्याम्
स्फोटितवद्भ्यः
पञ्चमी
स्फोटितवतः
स्फोटितवद्भ्याम्
स्फोटितवद्भ्यः
षष्ठी
स्फोटितवतः
स्फोटितवतोः
स्फोटितवताम्
सप्तमी
स्फोटितवति
स्फोटितवतोः
स्फोटितवत्सु


अन्याः