स्फोटयितृ शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
स्फोटयितृ
स्फोटयितृणी
स्फोटयितॄणि
सम्बोधन
स्फोटयितः / स्फोटयितृ
स्फोटयितृणी
स्फोटयितॄणि
द्वितीया
स्फोटयितृ
स्फोटयितृणी
स्फोटयितॄणि
तृतीया
स्फोटयित्रा / स्फोटयितृणा
स्फोटयितृभ्याम्
स्फोटयितृभिः
चतुर्थी
स्फोटयित्रे / स्फोटयितृणे
स्फोटयितृभ्याम्
स्फोटयितृभ्यः
पञ्चमी
स्फोटयितुः / स्फोटयितृणः
स्फोटयितृभ्याम्
स्फोटयितृभ्यः
षष्ठी
स्फोटयितुः / स्फोटयितृणः
स्फोटयित्रोः / स्फोटयितृणोः
स्फोटयितॄणाम्
सप्तमी
स्फोटयितरि / स्फोटयितृणि
स्फोटयित्रोः / स्फोटयितृणोः
स्फोटयितृषु
 
एक
द्वि
बहु
प्रथमा
स्फोटयितृ
स्फोटयितृणी
स्फोटयितॄणि
सम्बोधन
स्फोटयितः / स्फोटयितृ
स्फोटयितृणी
स्फोटयितॄणि
द्वितीया
स्फोटयितृ
स्फोटयितृणी
स्फोटयितॄणि
तृतीया
स्फोटयित्रा / स्फोटयितृणा
स्फोटयितृभ्याम्
स्फोटयितृभिः
चतुर्थी
स्फोटयित्रे / स्फोटयितृणे
स्फोटयितृभ्याम्
स्फोटयितृभ्यः
पञ्चमी
स्फोटयितुः / स्फोटयितृणः
स्फोटयितृभ्याम्
स्फोटयितृभ्यः
षष्ठी
स्फोटयितुः / स्फोटयितृणः
स्फोटयित्रोः / स्फोटयितृणोः
स्फोटयितॄणाम्
सप्तमी
स्फोटयितरि / स्फोटयितृणि
स्फोटयित्रोः / स्फोटयितृणोः
स्फोटयितृषु


अन्याः