स्फूर्जत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
स्फूर्जत् / स्फूर्जद्
स्फूर्जन्ती
स्फूर्जन्ति
सम्बोधन
स्फूर्जत् / स्फूर्जद्
स्फूर्जन्ती
स्फूर्जन्ति
द्वितीया
स्फूर्जत् / स्फूर्जद्
स्फूर्जन्ती
स्फूर्जन्ति
तृतीया
स्फूर्जता
स्फूर्जद्भ्याम्
स्फूर्जद्भिः
चतुर्थी
स्फूर्जते
स्फूर्जद्भ्याम्
स्फूर्जद्भ्यः
पञ्चमी
स्फूर्जतः
स्फूर्जद्भ्याम्
स्फूर्जद्भ्यः
षष्ठी
स्फूर्जतः
स्फूर्जतोः
स्फूर्जताम्
सप्तमी
स्फूर्जति
स्फूर्जतोः
स्फूर्जत्सु
 
एक
द्वि
बहु
प्रथमा
स्फूर्जत् / स्फूर्जद्
स्फूर्जन्ती
स्फूर्जन्ति
सम्बोधन
स्फूर्जत् / स्फूर्जद्
स्फूर्जन्ती
स्फूर्जन्ति
द्वितीया
स्फूर्जत् / स्फूर्जद्
स्फूर्जन्ती
स्फूर्जन्ति
तृतीया
स्फूर्जता
स्फूर्जद्भ्याम्
स्फूर्जद्भिः
चतुर्थी
स्फूर्जते
स्फूर्जद्भ्याम्
स्फूर्जद्भ्यः
पञ्चमी
स्फूर्जतः
स्फूर्जद्भ्याम्
स्फूर्जद्भ्यः
षष्ठी
स्फूर्जतः
स्फूर्जतोः
स्फूर्जताम्
सप्तमी
स्फूर्जति
स्फूर्जतोः
स्फूर्जत्सु


अन्याः