स्फूर्छितृ शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
स्फूर्छितृ
स्फूर्छितृणी
स्फूर्छितॄणि
सम्बोधन
स्फूर्छितः / स्फूर्छितृ
स्फूर्छितृणी
स्फूर्छितॄणि
द्वितीया
स्फूर्छितृ
स्फूर्छितृणी
स्फूर्छितॄणि
तृतीया
स्फूर्छित्रा / स्फूर्छितृणा
स्फूर्छितृभ्याम्
स्फूर्छितृभिः
चतुर्थी
स्फूर्छित्रे / स्फूर्छितृणे
स्फूर्छितृभ्याम्
स्फूर्छितृभ्यः
पञ्चमी
स्फूर्छितुः / स्फूर्छितृणः
स्फूर्छितृभ्याम्
स्फूर्छितृभ्यः
षष्ठी
स्फूर्छितुः / स्फूर्छितृणः
स्फूर्छित्रोः / स्फूर्छितृणोः
स्फूर्छितॄणाम्
सप्तमी
स्फूर्छितरि / स्फूर्छितृणि
स्फूर्छित्रोः / स्फूर्छितृणोः
स्फूर्छितृषु
 
एक
द्वि
बहु
प्रथमा
स्फूर्छितृ
स्फूर्छितृणी
स्फूर्छितॄणि
सम्बोधन
स्फूर्छितः / स्फूर्छितृ
स्फूर्छितृणी
स्फूर्छितॄणि
द्वितीया
स्फूर्छितृ
स्फूर्छितृणी
स्फूर्छितॄणि
तृतीया
स्फूर्छित्रा / स्फूर्छितृणा
स्फूर्छितृभ्याम्
स्फूर्छितृभिः
चतुर्थी
स्फूर्छित्रे / स्फूर्छितृणे
स्फूर्छितृभ्याम्
स्फूर्छितृभ्यः
पञ्चमी
स्फूर्छितुः / स्फूर्छितृणः
स्फूर्छितृभ्याम्
स्फूर्छितृभ्यः
षष्ठी
स्फूर्छितुः / स्फूर्छितृणः
स्फूर्छित्रोः / स्फूर्छितृणोः
स्फूर्छितॄणाम्
सप्तमी
स्फूर्छितरि / स्फूर्छितृणि
स्फूर्छित्रोः / स्फूर्छितृणोः
स्फूर्छितृषु


अन्याः